ज्ञाति

Sanskrit edit

Alternative scripts edit

Etymology edit

Either:

  1. From the root जन् (jan, to beget, generate).
  2. From the root ज्ञा (jñā, to know; be familiar with).

Pronunciation edit

Noun edit

ज्ञाति (jñātí) root formm

  1. relative, kinsman (especially paternal)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.55.5:
      सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
      ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥
      sastu mātā sastu pitā sastu śvā sastu viśpatiḥ .
      sasantu sarve jñātayaḥ sastvayamabhito janaḥ .
      May the mother sleep, may the father sleep, may the dog and the village chief sleep.
      May all the kinsmen and all the people who are round about sleep.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 14.1.26.2:
      एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥
      edhante asyā jñātayaḥ patirbandheṣu badhyate .
      Her kinsmen prosper; the husband is bound in bonds.

Declension edit

Masculine i-stem declension of ज्ञाति (jñātí)
Singular Dual Plural
Nominative ज्ञातिः
jñātíḥ
ज्ञाती
jñātī́
ज्ञातयः
jñātáyaḥ
Vocative ज्ञाते
jñā́te
ज्ञाती
jñā́tī
ज्ञातयः
jñā́tayaḥ
Accusative ज्ञातिम्
jñātím
ज्ञाती
jñātī́
ज्ञातीन्
jñātī́n
Instrumental ज्ञातिना / ज्ञात्या¹
jñātínā / jñātyā̀¹
ज्ञातिभ्याम्
jñātíbhyām
ज्ञातिभिः
jñātíbhiḥ
Dative ज्ञातये / ज्ञात्ये²
jñātáye / jñātyè²
ज्ञातिभ्याम्
jñātíbhyām
ज्ञातिभ्यः
jñātíbhyaḥ
Ablative ज्ञातेः / ज्ञात्यः²
jñātéḥ / jñātyàḥ²
ज्ञातिभ्याम्
jñātíbhyām
ज्ञातिभ्यः
jñātíbhyaḥ
Genitive ज्ञातेः / ज्ञात्यः²
jñātéḥ / jñātyàḥ²
ज्ञात्योः
jñātyóḥ
ज्ञातीनाम्
jñātīnā́m
Locative ज्ञातौ
jñātaú
ज्ञात्योः
jñātyóḥ
ज्ञातिषु
jñātíṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants edit

Further reading edit