तमिस्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

    From Proto-Indo-Iranian *támHsram (darkness; dark night), from Proto-Indo-European *témH-(e)s-ros (darkness), from *temH- (to be dark).

    Cognate with Avestan 𐬙𐬄𐬚𐬭𐬀 (tąθra, darkness), Latin tenebrae, German finster (dark, gloomy). See also तमिस्रा (támisrā).

    Pronunciation

    edit

    Noun

    edit

    तमिस्र (támisra) stemn

    1. darkness
    2. a dark night

    Declension

    edit
    Neuter a-stem declension of तमिस्र (támisra)
    Singular Dual Plural
    Nominative तमिस्रम्
    támisram
    तमिस्रे
    támisre
    तमिस्राणि / तमिस्रा¹
    támisrāṇi / támisrā¹
    Vocative तमिस्र
    támisra
    तमिस्रे
    támisre
    तमिस्राणि / तमिस्रा¹
    támisrāṇi / támisrā¹
    Accusative तमिस्रम्
    támisram
    तमिस्रे
    támisre
    तमिस्राणि / तमिस्रा¹
    támisrāṇi / támisrā¹
    Instrumental तमिस्रेण
    támisreṇa
    तमिस्राभ्याम्
    támisrābhyām
    तमिस्रैः / तमिस्रेभिः¹
    támisraiḥ / támisrebhiḥ¹
    Dative तमिस्राय
    támisrāya
    तमिस्राभ्याम्
    támisrābhyām
    तमिस्रेभ्यः
    támisrebhyaḥ
    Ablative तमिस्रात्
    támisrāt
    तमिस्राभ्याम्
    támisrābhyām
    तमिस्रेभ्यः
    támisrebhyaḥ
    Genitive तमिस्रस्य
    támisrasya
    तमिस्रयोः
    támisrayoḥ
    तमिस्राणाम्
    támisrāṇām
    Locative तमिस्रे
    támisre
    तमिस्रयोः
    támisrayoḥ
    तमिस्रेषु
    támisreṣu
    Notes
    • ¹Vedic

    Descendants

    edit
    • Pali: timisa (darkness)
    • Prakrit: 𑀢𑀫𑀺𑀲𑁆𑀲 (tamissa, darkness; dark night)

    References

    edit