तमिस्रा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

    From Proto-Indo-Iranian *támHsraH (darkness; dark night), from Proto-Indo-European *témH-(e)s-ros (darkness), from *temH- (to be dark).

    Cognate with Avestan 𐬙𐬄𐬚𐬭𐬀 (tąθra, darkness), Latin tenebrae, German finster (dark, gloomy). See also तमिस्र (támisra).

    Pronunciation

    edit

    Noun

    edit

    तमिस्रा (támisrā) stemf

    1. a dark night
      • c. 1700 BCE – 1200 BCE, Ṛgveda 2.27.14:
        अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच् चिद् आगः ।
        उर्व् अश्याम् अभयं ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन् तमिस्राः
        adite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kac cid āgaḥ.
        urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ.
        Aditi, Mitra, Varuṇa, forgive us however we have erred and sinned against you.
        May I obtain the broad light free from peril: O Indra, let not the long, dark nights harm us.

    Declension

    edit
    Feminine ā-stem declension of तमिस्रा (támisrā)
    Singular Dual Plural
    Nominative तमिस्रा
    támisrā
    तमिस्रे
    támisre
    तमिस्राः
    támisrāḥ
    Vocative तमिस्रे
    támisre
    तमिस्रे
    támisre
    तमिस्राः
    támisrāḥ
    Accusative तमिस्राम्
    támisrām
    तमिस्रे
    támisre
    तमिस्राः
    támisrāḥ
    Instrumental तमिस्रया / तमिस्रा¹
    támisrayā / támisrā¹
    तमिस्राभ्याम्
    támisrābhyām
    तमिस्राभिः
    támisrābhiḥ
    Dative तमिस्रायै
    támisrāyai
    तमिस्राभ्याम्
    támisrābhyām
    तमिस्राभ्यः
    támisrābhyaḥ
    Ablative तमिस्रायाः / तमिस्रायै²
    támisrāyāḥ / támisrāyai²
    तमिस्राभ्याम्
    támisrābhyām
    तमिस्राभ्यः
    támisrābhyaḥ
    Genitive तमिस्रायाः / तमिस्रायै²
    támisrāyāḥ / támisrāyai²
    तमिस्रयोः
    támisrayoḥ
    तमिस्राणाम्
    támisrāṇām
    Locative तमिस्रायाम्
    támisrāyām
    तमिस्रयोः
    támisrayoḥ
    तमिस्रासु
    támisrāsu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas

    References

    edit