Sanskrit edit

Alternative scripts edit

Etymology edit

From the root तॄ (tṝ, to pass through; traverse; swim; sail).

Pronunciation edit

Noun edit

तरस् (táras) stemn

  1. quickness, rapidity, speed, swiftness, velocity; energy, activeness
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.33.12.2:
      याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥
      yā́vattáro maghavanyā́vadójo vájreṇa śátrumavadhīḥ pṛtanyúm .
      Thou, Maghavan, for all his might and swiftness, slewest thy fighting foeman with thy thunder.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.54.15.2:
      इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमाः॑ ॥
      idáṃ sú me maruto haryatā váco yásya tárema tárasā śatáṃ hímāḥ .
      Accept, O Maruts, graciously this hymn of mine that we may live a hundred winters with swiftness.
  2. a ferry
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.190.7:
      सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः ।
      स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ॥
      sáṃ yáṃ stúbhoʼvánayo ná yánti samudráṃ ná sraváto ródhacakrāḥ .
      sá vidvā́m̐ ubháyaṃ caṣṭe antárbṛ́haspátistára ā́paśca gṛ́dhraḥ .
      He to whom songs of praise go forth like torrents, as rivers, rolling between their banks, flow to the ocean; Bṛhaspati the wise, the eager, closely looks upon both, the ferry and the waters.

Declension edit

Neuter as-stem declension of तरस् (táras)
Singular Dual Plural
Nominative तरः
táraḥ
तरसी
tárasī
तरांसि
tárāṃsi
Vocative तरः
táraḥ
तरसी
tárasī
तरांसि
tárāṃsi
Accusative तरः
táraḥ
तरसी
tárasī
तरांसि
tárāṃsi
Instrumental तरसा
tárasā
तरोभ्याम्
tárobhyām
तरोभिः
tárobhiḥ
Dative तरसे
tárase
तरोभ्याम्
tárobhyām
तरोभ्यः
tárobhyaḥ
Ablative तरसः
tárasaḥ
तरोभ्याम्
tárobhyām
तरोभ्यः
tárobhyaḥ
Genitive तरसः
tárasaḥ
तरसोः
tárasoḥ
तरसाम्
tárasām
Locative तरसि
tárasi
तरसोः
tárasoḥ
तरःसु
táraḥsu

Descendants edit

  • Prakrit: 𑀢𑀭 (tara)

Adjective edit

तरस् (tarás) stem

  1. quick; energetic

Declension edit

Masculine as-stem declension of तरस् (tarás)
Singular Dual Plural
Nominative तराः
tarā́ḥ
तरसौ / तरसा¹
tarásau / tarásā¹
तरसः / तराः¹
tarásaḥ / tarā́ḥ¹
Vocative तरः
táraḥ
तरसौ / तरसा¹
tárasau / tárasā¹
तरसः / तराः¹
tárasaḥ / tárāḥ¹
Accusative तरसम् / तराम्¹
tarásam / tarā́m¹
तरसौ / तरसा¹
tarásau / tarásā¹
तरसः / तराः¹
tarásaḥ / tarā́ḥ¹
Instrumental तरसा
tarásā
तरोभ्याम्
taróbhyām
तरोभिः
taróbhiḥ
Dative तरसे
taráse
तरोभ्याम्
taróbhyām
तरोभ्यः
taróbhyaḥ
Ablative तरसः
tarásaḥ
तरोभ्याम्
taróbhyām
तरोभ्यः
taróbhyaḥ
Genitive तरसः
tarásaḥ
तरसोः
tarásoḥ
तरसाम्
tarásām
Locative तरसि
tarási
तरसोः
tarásoḥ
तरःसु
taráḥsu
Notes
  • ¹Vedic
Feminine ī-stem declension of तरसी (tarásī)
Singular Dual Plural
Nominative तरसी
tarásī
तरस्यौ / तरसी¹
tarásyau / tarásī¹
तरस्यः / तरसीः¹
tarásyaḥ / tarásīḥ¹
Vocative तरसि
tárasi
तरस्यौ / तरसी¹
tárasyau / tárasī¹
तरस्यः / तरसीः¹
tárasyaḥ / tárasīḥ¹
Accusative तरसीम्
tarásīm
तरस्यौ / तरसी¹
tarásyau / tarásī¹
तरसीः
tarásīḥ
Instrumental तरस्या
tarásyā
तरसीभ्याम्
tarásībhyām
तरसीभिः
tarásībhiḥ
Dative तरस्यै
tarásyai
तरसीभ्याम्
tarásībhyām
तरसीभ्यः
tarásībhyaḥ
Ablative तरस्याः / तरस्यै²
tarásyāḥ / tarásyai²
तरसीभ्याम्
tarásībhyām
तरसीभ्यः
tarásībhyaḥ
Genitive तरस्याः / तरस्यै²
tarásyāḥ / tarásyai²
तरस्योः
tarásyoḥ
तरसीनाम्
tarásīnām
Locative तरस्याम्
tarásyām
तरस्योः
tarásyoḥ
तरसीषु
tarásīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of तरस् (tarás)
Singular Dual Plural
Nominative तरः
taráḥ
तरसी
tarásī
तरांसि
tarā́ṃsi
Vocative तरः
táraḥ
तरसी
tárasī
तरांसि
tárāṃsi
Accusative तरः
taráḥ
तरसी
tarásī
तरांसि
tarā́ṃsi
Instrumental तरसा
tarásā
तरोभ्याम्
taróbhyām
तरोभिः
taróbhiḥ
Dative तरसे
taráse
तरोभ्याम्
taróbhyām
तरोभ्यः
taróbhyaḥ
Ablative तरसः
tarásaḥ
तरोभ्याम्
taróbhyām
तरोभ्यः
taróbhyaḥ
Genitive तरसः
tarásaḥ
तरसोः
tarásoḥ
तरसाम्
tarásām
Locative तरसि
tarási
तरसोः
tarásoḥ
तरःसु
taráḥsu

Further reading edit