तापयति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root तप् (tap) +‎ -अयति (-ayati). From Proto-Indo-Iranian *tāpáyati, from Proto-Indo-European *top-éye-ti (to heat). Cognate with Avestan 𐬙𐬁𐬞𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (tāpaiieiti).

Pronunciation

edit

Verb

edit

तापयति (tāpayati) third-singular indicative (class 10, type P, causative, root तप्)

  1. to make warm or hot
  2. to consume by heat
  3. to cause pain, distress

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: तापयितुम् (tāpáyitum)
Undeclinable
Infinitive तापयितुम्
tāpáyitum
Gerund तापित्वा
tāpitvā́
Participles
Masculine/Neuter Gerundive तापयितव्य / तापनीय
tāpayitavyà / tāpanī́ya
Feminine Gerundive तापयितव्या / तापनीया
tāpayitavyā̀ / tāpanī́yā
Masculine/Neuter Past Passive Participle तापित
tāpitá
Feminine Past Passive Participle तापिता
tāpitā́
Masculine/Neuter Past Active Participle तापितवत्
tāpitávat
Feminine Past Active Participle तापितवती
tāpitávatī
Present: तापयति (tāpáyati), तापयते (tāpáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तापयति
tāpáyati
तापयतः
tāpáyataḥ
तापयन्ति
tāpáyanti
तापयते
tāpáyate
तापयेते
tāpáyete
तापयन्ते
tāpáyante
Second तापयसि
tāpáyasi
तापयथः
tāpáyathaḥ
तापयथ
tāpáyatha
तापयसे
tāpáyase
तापयेथे
tāpáyethe
तापयध्वे
tāpáyadhve
First तापयामि
tāpáyāmi
तापयावः
tāpáyāvaḥ
तापयामः / तापयामसि¹
tāpáyāmaḥ / tāpáyāmasi¹
तापये
tāpáye
तापयावहे
tāpáyāvahe
तापयामहे
tāpáyāmahe
Imperative
Third तापयतु
tāpáyatu
तापयताम्
tāpáyatām
तापयन्तु
tāpáyantu
तापयताम्
tāpáyatām
तापयेताम्
tāpáyetām
तापयन्ताम्
tāpáyantām
Second तापय
tāpáya
तापयतम्
tāpáyatam
तापयत
tāpáyata
तापयस्व
tāpáyasva
तापयेथाम्
tāpáyethām
तापयध्वम्
tāpáyadhvam
First तापयानि
tāpáyāni
तापयाव
tāpáyāva
तापयाम
tāpáyāma
तापयै
tāpáyai
तापयावहै
tāpáyāvahai
तापयामहै
tāpáyāmahai
Optative/Potential
Third तापयेत्
tāpáyet
तापयेताम्
tāpáyetām
तापयेयुः
tāpáyeyuḥ
तापयेत
tāpáyeta
तापयेयाताम्
tāpáyeyātām
तापयेरन्
tāpáyeran
Second तापयेः
tāpáyeḥ
तापयेतम्
tāpáyetam
तापयेत
tāpáyeta
तापयेथाः
tāpáyethāḥ
तापयेयाथाम्
tāpáyeyāthām
तापयेध्वम्
tāpáyedhvam
First तापयेयम्
tāpáyeyam
तापयेव
tāpáyeva
तापयेम
tāpáyema
तापयेय
tāpáyeya
तापयेवहि
tāpáyevahi
तापयेमहि
tāpáyemahi
Subjunctive
Third तापयात् / तापयाति
tāpáyāt / tāpáyāti
तापयातः
tāpáyātaḥ
तापयान्
tāpáyān
तापयाते / तापयातै
tāpáyāte / tāpáyātai
तापयैते
tāpáyaite
तापयन्त / तापयान्तै
tāpáyanta / tāpáyāntai
Second तापयाः / तापयासि
tāpáyāḥ / tāpáyāsi
तापयाथः
tāpáyāthaḥ
तापयाथ
tāpáyātha
तापयासे / तापयासै
tāpáyāse / tāpáyāsai
तापयैथे
tāpáyaithe
तापयाध्वै
tāpáyādhvai
First तापयानि
tāpáyāni
तापयाव
tāpáyāva
तापयाम
tāpáyāma
तापयै
tāpáyai
तापयावहै
tāpáyāvahai
तापयामहै
tāpáyāmahai
Participles
तापयत्
tāpáyat
तापयमान / तापयान²
tāpáyamāna / tāpayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अतापयत् (átāpayat), अतापयत (átāpayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतापयत्
átāpayat
अतापयताम्
átāpayatām
अतापयन्
átāpayan
अतापयत
átāpayata
अतापयेताम्
átāpayetām
अतापयन्त
átāpayanta
Second अतापयः
átāpayaḥ
अतापयतम्
átāpayatam
अतापयत
átāpayata
अतापयथाः
átāpayathāḥ
अतापयेथाम्
átāpayethām
अतापयध्वम्
átāpayadhvam
First अतापयम्
átāpayam
अतापयाव
átāpayāva
अतापयाम
átāpayāma
अतापये
átāpaye
अतापयावहि
átāpayāvahi
अतापयामहि
átāpayāmahi
Future: तापयिष्यति (tāpayiṣyáti), तापयिष्यते (tāpayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तापयिष्यति
tāpayiṣyáti
तापयिष्यतः
tāpayiṣyátaḥ
तापयिष्यन्ति
tāpayiṣyánti
तापयिष्यते
tāpayiṣyáte
तापयिष्येते
tāpayiṣyéte
तापयिष्यन्ते
tāpayiṣyánte
Second तापयिष्यसि
tāpayiṣyási
तापयिष्यथः
tāpayiṣyáthaḥ
तापयिष्यथ
tāpayiṣyátha
तापयिष्यसे
tāpayiṣyáse
तापयिष्येथे
tāpayiṣyéthe
तापयिष्यध्वे
tāpayiṣyádhve
First तापयिष्यामि
tāpayiṣyā́mi
तापयिष्यावः
tāpayiṣyā́vaḥ
तापयिष्यामः / तापयिष्यामसि¹
tāpayiṣyā́maḥ / tāpayiṣyā́masi¹
तापयिष्ये
tāpayiṣyé
तापयिष्यावहे
tāpayiṣyā́vahe
तापयिष्यामहे
tāpayiṣyā́mahe
Participles
तापयिष्यत्
tāpayiṣyát
तापयिष्यमाण
tāpayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अतापयिष्यत् (átāpayiṣyat), अतापयिष्यत (átāpayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतापयिष्यत्
átāpayiṣyat
अतापयिष्यताम्
átāpayiṣyatām
अतापयिष्यन्
átāpayiṣyan
अतापयिष्यत
átāpayiṣyata
अतापयिष्येताम्
átāpayiṣyetām
अतापयिष्यन्त
átāpayiṣyanta
Second अतापयिष्यः
átāpayiṣyaḥ
अतापयिष्यतम्
átāpayiṣyatam
अतापयिष्यत
átāpayiṣyata
अतापयिष्यथाः
átāpayiṣyathāḥ
अतापयिष्येथाम्
átāpayiṣyethām
अतापयिष्यध्वम्
átāpayiṣyadhvam
First अतापयिष्यम्
átāpayiṣyam
अतापयिष्याव
átāpayiṣyāva
अतापयिष्याम
átāpayiṣyāma
अतापयिष्ये
átāpayiṣye
अतापयिष्यावहि
átāpayiṣyāvahi
अतापयिष्यामहि
átāpayiṣyāmahi
Benedictive/Precative: ताप्यात् (tāpyā́t) or ताप्याः (tāpyā́ḥ), तापयिषीष्ट (tāpayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third ताप्यात् / ताप्याः¹
tāpyā́t / tāpyā́ḥ¹
ताप्यास्ताम्
tāpyā́stām
ताप्यासुः
tāpyā́suḥ
तापयिषीष्ट
tāpayiṣīṣṭá
तापयिषीयास्ताम्²
tāpayiṣīyā́stām²
तापयिषीरन्
tāpayiṣīrán
Second ताप्याः
tāpyā́ḥ
ताप्यास्तम्
tāpyā́stam
ताप्यास्त
tāpyā́sta
तापयिषीष्ठाः
tāpayiṣīṣṭhā́ḥ
तापयिषीयास्थाम्²
tāpayiṣīyā́sthām²
तापयिषीढ्वम्
tāpayiṣīḍhvám
First ताप्यासम्
tāpyā́sam
ताप्यास्व
tāpyā́sva
ताप्यास्म
tāpyā́sma
तापयिषीय
tāpayiṣīyá
तापयिषीवहि
tāpayiṣīváhi
तापयिषीमहि
tāpayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: तापयामास (tāpayā́mā́sa) or तापयांचकार (tāpayā́ṃcakā́ra), तापयांचक्रे (tāpayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तापयामास / तापयांचकार
tāpayā́mā́sa / tāpayā́ṃcakā́ra
तापयामासतुः / तापयांचक्रतुः
tāpayā́māsátuḥ / tāpayā́ṃcakrátuḥ
तापयामासुः / तापयांचक्रुः
tāpayā́māsúḥ / tāpayā́ṃcakrúḥ
तापयांचक्रे
tāpayā́ṃcakré
तापयांचक्राते
tāpayā́ṃcakrā́te
तापयांचक्रिरे
tāpayā́ṃcakriré
Second तापयामासिथ / तापयांचकर्थ
tāpayā́mā́sitha / tāpayā́ṃcakártha
तापयामासथुः / तापयांचक्रथुः
tāpayā́māsáthuḥ / tāpayā́ṃcakráthuḥ
तापयामास / तापयांचक्र
tāpayā́māsá / tāpayā́ṃcakrá
तापयांचकृषे
tāpayā́ṃcakṛṣé
तापयांचक्राथे
tāpayā́ṃcakrā́the
तापयांचकृध्वे
tāpayā́ṃcakṛdhvé
First तापयामास / तापयांचकर
tāpayā́mā́sa / tāpayā́ṃcakára
तापयामासिव / तापयांचकृव
tāpayā́māsivá / tāpayā́ṃcakṛvá
तापयामासिम / तापयांचकृम
tāpayā́māsimá / tāpayā́ṃcakṛmá
तापयांचक्रे
tāpayā́ṃcakré
तापयांचकृवहे
tāpayā́ṃcakṛváhe
तापयांचकृमहे
tāpayā́ṃcakṛmáhe
Participles
तापयामासिवांस् / तापयांचकृवांस्
tāpayā́māsivā́ṃs / tāpayā́ṃcakṛvā́ṃs
तापयांचक्राण
tāpayā́ṃcakrāṇá

Descendants

edit

Further reading

edit