Hindi edit

Etymology edit

Learned borrowing from Sanskrit दक्ष (dákṣa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d̪əkʂ/, [d̪ɐkʃ]

Adjective edit

दक्ष (dakṣ) (indeclinable)

  1. dextrous, skilled, expert
    Synonyms: कुशल (kuśal), निपुण (nipuṇ), माहिर (māhir)
    वे कई कलाओं में दक्ष हैं।
    ve kaī kalāõ mẽ dakṣ ha͠i.
    He is skilled in many arts.

References edit

Marathi edit

Etymology edit

Learned borrowing from Sanskrit दक्ष (dákṣa).

Pronunciation edit

Adjective edit

दक्ष (dakṣa)

  1. clever; competent; expert; dexterous

References edit

  • Molesworth, James Thomas (1857) “दक्ष”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Shridhar Ganesh Vaze (1911) “दक्ष”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root दक्ष् (dakṣ, able, strong), from Proto-Indo-European *deḱs- (right (side)).

Pronunciation edit

Adjective edit

दक्ष (dákṣa)

  1. right (side)
  2. able, fit, adroit, dexterous
  3. expert, clever, industrious
  4. strong, suitable

Declension edit

Masculine a-stem declension of दक्ष (dákṣa)
Singular Dual Plural
Nominative दक्षः
dákṣaḥ
दक्षौ / दक्षा¹
dákṣau / dákṣā¹
दक्षाः / दक्षासः¹
dákṣāḥ / dákṣāsaḥ¹
Vocative दक्ष
dákṣa
दक्षौ / दक्षा¹
dákṣau / dákṣā¹
दक्षाः / दक्षासः¹
dákṣāḥ / dákṣāsaḥ¹
Accusative दक्षम्
dákṣam
दक्षौ / दक्षा¹
dákṣau / dákṣā¹
दक्षान्
dákṣān
Instrumental दक्षेण
dákṣeṇa
दक्षाभ्याम्
dákṣābhyām
दक्षैः / दक्षेभिः¹
dákṣaiḥ / dákṣebhiḥ¹
Dative दक्षाय
dákṣāya
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Ablative दक्षात्
dákṣāt
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Genitive दक्षस्य
dákṣasya
दक्षयोः
dákṣayoḥ
दक्षाणाम्
dákṣāṇām
Locative दक्षे
dákṣe
दक्षयोः
dákṣayoḥ
दक्षेषु
dákṣeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दक्षा (dákṣā)
Singular Dual Plural
Nominative दक्षा
dákṣā
दक्षे
dákṣe
दक्षाः
dákṣāḥ
Vocative दक्षे
dákṣe
दक्षे
dákṣe
दक्षाः
dákṣāḥ
Accusative दक्षाम्
dákṣām
दक्षे
dákṣe
दक्षाः
dákṣāḥ
Instrumental दक्षया / दक्षा¹
dákṣayā / dákṣā¹
दक्षाभ्याम्
dákṣābhyām
दक्षाभिः
dákṣābhiḥ
Dative दक्षायै
dákṣāyai
दक्षाभ्याम्
dákṣābhyām
दक्षाभ्यः
dákṣābhyaḥ
Ablative दक्षायाः / दक्षायै²
dákṣāyāḥ / dákṣāyai²
दक्षाभ्याम्
dákṣābhyām
दक्षाभ्यः
dákṣābhyaḥ
Genitive दक्षायाः / दक्षायै²
dákṣāyāḥ / dákṣāyai²
दक्षयोः
dákṣayoḥ
दक्षाणाम्
dákṣāṇām
Locative दक्षायाम्
dákṣāyām
दक्षयोः
dákṣayoḥ
दक्षासु
dákṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दक्ष (dákṣa)
Singular Dual Plural
Nominative दक्षम्
dákṣam
दक्षे
dákṣe
दक्षाणि / दक्षा¹
dákṣāṇi / dákṣā¹
Vocative दक्ष
dákṣa
दक्षे
dákṣe
दक्षाणि / दक्षा¹
dákṣāṇi / dákṣā¹
Accusative दक्षम्
dákṣam
दक्षे
dákṣe
दक्षाणि / दक्षा¹
dákṣāṇi / dákṣā¹
Instrumental दक्षेण
dákṣeṇa
दक्षाभ्याम्
dákṣābhyām
दक्षैः / दक्षेभिः¹
dákṣaiḥ / dákṣebhiḥ¹
Dative दक्षाय
dákṣāya
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Ablative दक्षात्
dákṣāt
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Genitive दक्षस्य
dákṣasya
दक्षयोः
dákṣayoḥ
दक्षाणाम्
dákṣāṇām
Locative दक्षे
dákṣe
दक्षयोः
dákṣayoḥ
दक्षेषु
dákṣeṣu
Notes
  • ¹Vedic

Noun edit

दक्ष (dákṣa) stemm

  1. ability, fitness
  2. disposition

Declension edit

Masculine a-stem declension of दक्ष (dákṣa)
Singular Dual Plural
Nominative दक्षः
dákṣaḥ
दक्षौ / दक्षा¹
dákṣau / dákṣā¹
दक्षाः / दक्षासः¹
dákṣāḥ / dákṣāsaḥ¹
Vocative दक्ष
dákṣa
दक्षौ / दक्षा¹
dákṣau / dákṣā¹
दक्षाः / दक्षासः¹
dákṣāḥ / dákṣāsaḥ¹
Accusative दक्षम्
dákṣam
दक्षौ / दक्षा¹
dákṣau / dákṣā¹
दक्षान्
dákṣān
Instrumental दक्षेण
dákṣeṇa
दक्षाभ्याम्
dákṣābhyām
दक्षैः / दक्षेभिः¹
dákṣaiḥ / dákṣebhiḥ¹
Dative दक्षाय
dákṣāya
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Ablative दक्षात्
dákṣāt
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Genitive दक्षस्य
dákṣasya
दक्षयोः
dákṣayoḥ
दक्षाणाम्
dákṣāṇām
Locative दक्षे
dákṣe
दक्षयोः
dákṣayoḥ
दक्षेषु
dákṣeṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “दक्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0465.
  • Arthur Anthony Macdonell (1893) “दक्ष”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “दक्ष”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016