दुःस्पृष्ट

Sanskrit edit

Alternative scripts edit

Etymology edit

From दुस्- (dus-) +‎ स्पृष्ट (spṛṣṭa).

Pronunciation edit

Noun edit

दुःस्पृष्ट (duḥspṛṣṭa) stemn

  1. slight contact, the action of the tongue which produces the sounds ya, ra, la, va
  2. "produced by an incomplete contact of the karaṇa" applied to the phonetic element ḷa which is due to the incomplete contact of the organ at the production of the letter la

Declension edit

Neuter a-stem declension of दुःस्पृष्ट (duḥspṛṣṭa)
Singular Dual Plural
Nominative दुःस्पृष्टम्
duḥspṛṣṭam
दुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टानि / दुःस्पृष्टा¹
duḥspṛṣṭāni / duḥspṛṣṭā¹
Vocative दुःस्पृष्ट
duḥspṛṣṭa
दुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टानि / दुःस्पृष्टा¹
duḥspṛṣṭāni / duḥspṛṣṭā¹
Accusative दुःस्पृष्टम्
duḥspṛṣṭam
दुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टानि / दुःस्पृष्टा¹
duḥspṛṣṭāni / duḥspṛṣṭā¹
Instrumental दुःस्पृष्टेन
duḥspṛṣṭena
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टैः / दुःस्पृष्टेभिः¹
duḥspṛṣṭaiḥ / duḥspṛṣṭebhiḥ¹
Dative दुःस्पृष्टाय
duḥspṛṣṭāya
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टेभ्यः
duḥspṛṣṭebhyaḥ
Ablative दुःस्पृष्टात्
duḥspṛṣṭāt
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टेभ्यः
duḥspṛṣṭebhyaḥ
Genitive दुःस्पृष्टस्य
duḥspṛṣṭasya
दुःस्पृष्टयोः
duḥspṛṣṭayoḥ
दुःस्पृष्टानाम्
duḥspṛṣṭānām
Locative दुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टयोः
duḥspṛṣṭayoḥ
दुःस्पृष्टेषु
duḥspṛṣṭeṣu
Notes
  • ¹Vedic

Noun edit

दुःस्पृष्ट (duḥspṛṣṭa) stemm

  1. any sound produced by slight or incomplete contact

Declension edit

Masculine a-stem declension of दुःस्पृष्ट (duḥspṛṣṭa)
Singular Dual Plural
Nominative दुःस्पृष्टः
duḥspṛṣṭaḥ
दुःस्पृष्टौ / दुःस्पृष्टा¹
duḥspṛṣṭau / duḥspṛṣṭā¹
दुःस्पृष्टाः / दुःस्पृष्टासः¹
duḥspṛṣṭāḥ / duḥspṛṣṭāsaḥ¹
Vocative दुःस्पृष्ट
duḥspṛṣṭa
दुःस्पृष्टौ / दुःस्पृष्टा¹
duḥspṛṣṭau / duḥspṛṣṭā¹
दुःस्पृष्टाः / दुःस्पृष्टासः¹
duḥspṛṣṭāḥ / duḥspṛṣṭāsaḥ¹
Accusative दुःस्पृष्टम्
duḥspṛṣṭam
दुःस्पृष्टौ / दुःस्पृष्टा¹
duḥspṛṣṭau / duḥspṛṣṭā¹
दुःस्पृष्टान्
duḥspṛṣṭān
Instrumental दुःस्पृष्टेन
duḥspṛṣṭena
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टैः / दुःस्पृष्टेभिः¹
duḥspṛṣṭaiḥ / duḥspṛṣṭebhiḥ¹
Dative दुःस्पृष्टाय
duḥspṛṣṭāya
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टेभ्यः
duḥspṛṣṭebhyaḥ
Ablative दुःस्पृष्टात्
duḥspṛṣṭāt
दुःस्पृष्टाभ्याम्
duḥspṛṣṭābhyām
दुःस्पृष्टेभ्यः
duḥspṛṣṭebhyaḥ
Genitive दुःस्पृष्टस्य
duḥspṛṣṭasya
दुःस्पृष्टयोः
duḥspṛṣṭayoḥ
दुःस्पृष्टानाम्
duḥspṛṣṭānām
Locative दुःस्पृष्टे
duḥspṛṣṭe
दुःस्पृष्टयोः
duḥspṛṣṭayoḥ
दुःस्पृष्टेषु
duḥspṛṣṭeṣu
Notes
  • ¹Vedic

References edit