देवभाषा

Hindi edit

Etymology edit

Sanskritic formation from देव (dev, god) +‎ भाषा (bhāṣā, language).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d̪eːʋ.bʱɑː.ʂɑː/, [d̪eːʋ.bʱäː.ʃäː]

Proper noun edit

देवभाषा (devbhāṣāf

  1. divine language, the language of the gods
    यहूदी मतानुसार, इब्रानी ही देवभाषा है।yahūdī matānusār, ibrānī hī devbhāṣā hai.Per the Jewish faith, Hebrew is the language of God.
  2. (rare, formal) the Sanskrit language

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From देव (deva, god) +‎ भाषा (bhāṣā, language), literally language of the gods; adapted from Hindi देवभाषा (devbhāṣā).

Pronunciation edit

Proper noun edit

देवभाषा (devabhāṣā) stemf

  1. (New Sanskrit) Sanskrit
    • 1987, Pramananda Jha, Mahākavikālidāsakāvyeṣu prakṛtiviśleṣaṇam, page 35:
      ...संस्कृतभाषा प्रारम्भे "भाषा" नाम्ना कथ्यतेस्म पश्चाच्च देवभाषा इति शब्देनाभिहिताऽभवत्
      ...saṃskṛtabhāṣā prārambhe "bhāṣā" nāmnā kathyatesma paścācca devabhāṣā iti śabdenābhihitāʼbhavat
      The Sanskrit language was initially know by the name "Bhāṣā" [lit: Speech]; later it was given the appellation Devabhāṣā [the language of the Gods].
    • Sārasvatī-sushamā, volume 51, Vārāṇaseya Saṃskṛta Viśvavidyālaya, 1996: “...तेषां संव्यवहारे प्रयुज्यमाना भाषा देवभाषा [the language they use for their business is Sanskrit]”
    • 1984, Devkant Jha, Sanskrit Vyakaran Aur Rachna, Motilal Banarsidass, page 114:
      एषा देवभाषा यथा प्राचीनतमा तथैव समृद्धतमा च
      eṣā devabhāṣā yathā prācīnatamā tathaiva samṛddhatamā ca
      This Sanskrit language is as perfect as it is ancient.

Declension edit

Feminine ā-stem declension of देवभाषा (devabhāṣā)
Singular Dual Plural
Nominative देवभाषा
devabhāṣā
देवभाषे
devabhāṣe
देवभाषाः
devabhāṣāḥ
Vocative देवभाषे
devabhāṣe
देवभाषे
devabhāṣe
देवभाषाः
devabhāṣāḥ
Accusative देवभाषाम्
devabhāṣām
देवभाषे
devabhāṣe
देवभाषाः
devabhāṣāḥ
Instrumental देवभाषया
devabhāṣayā
देवभाषाभ्याम्
devabhāṣābhyām
देवभाषाभिः
devabhāṣābhiḥ
Dative देवभाषायै
devabhāṣāyai
देवभाषाभ्याम्
devabhāṣābhyām
देवभाषाभ्यः
devabhāṣābhyaḥ
Ablative देवभाषायाः
devabhāṣāyāḥ
देवभाषाभ्याम्
devabhāṣābhyām
देवभाषाभ्यः
devabhāṣābhyaḥ
Genitive देवभाषायाः
devabhāṣāyāḥ
देवभाषयोः
devabhāṣayoḥ
देवभाषाणाम्
devabhāṣāṇām
Locative देवभाषायाम्
devabhāṣāyām
देवभाषयोः
devabhāṣayoḥ
देवभाषासु
devabhāṣāsu