देवभाषा

Hindi

edit

Etymology

edit

Sanskritic tatpuruṣa compound of देव (dev, god) +‎ भाषा (bhāṣā, language).

Pronunciation

edit
  • (Delhi) IPA(key): /d̪eːʋ.bʱɑː.ʂɑː/, [d̪eːʋ.bʱäː.ʃäː]

Proper noun

edit

देवभाषा (devbhāṣāf

  1. the language of the gods; divine language, holy or sacred language
    यहूदियों के लिए इब्रानी देवभाषा है।
    yahūdiyõ ke lie ibrānī devbhāṣā hai.
    Hebrew is the holy language for Jews.
  2. the Sanskrit language

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Tatpuruṣa compound of देव (deva, god) +‎ भाषा (bhāṣā, language), literally language of the gods.

Pronunciation

edit

Proper noun

edit

देवभाषा (devabhāṣā) stemf

  1. (New Sanskrit) Sanskrit
    • 1987, Pramananda Jha, Mahākavikālidāsakāvyeṣu prakṛtiviśleṣaṇam, page 35:
      ...संस्कृतभाषा प्रारम्भे "भाषा" नाम्ना कथ्यतेस्म पश्चाच्च देवभाषा इति शब्देनाभिहिताऽभवत्
      ...saṃskṛtabhāṣā prārambhe "bhāṣā" nāmnā kathyatesma paścācca devabhāṣā iti śabdenābhihitāʼbhavat
      The Sanskrit language was initially know by the name "Bhāṣā" [lit: Speech]; later it was given the appellation Devabhāṣā [the language of the Gods].
    • Sārasvatī-sushamā, volume 51, Vārāṇaseya Saṃskṛta Viśvavidyālaya, 1996, page 305:...तेषां संव्यवहारे प्रयुज्यमाना भाषा देवभाषाthe language they use for their business is Sanskrit
    • 1984, Devkant Jha, Sanskrit Vyakaran Aur Rachna, Motilal Banarsidass, page 114:
      एषा देवभाषा यथा प्राचीनतमा तथैव समृद्धतमा च
      eṣā devabhāṣā yathā prācīnatamā tathaiva samṛddhatamā ca
      This Sanskrit language is as perfect as it is ancient.

Declension

edit
Feminine ā-stem declension of देवभाषा (devabhāṣā)
Singular Dual Plural
Nominative देवभाषा
devabhāṣā
देवभाषे
devabhāṣe
देवभाषाः
devabhāṣāḥ
Vocative देवभाषे
devabhāṣe
देवभाषे
devabhāṣe
देवभाषाः
devabhāṣāḥ
Accusative देवभाषाम्
devabhāṣām
देवभाषे
devabhāṣe
देवभाषाः
devabhāṣāḥ
Instrumental देवभाषया
devabhāṣayā
देवभाषाभ्याम्
devabhāṣābhyām
देवभाषाभिः
devabhāṣābhiḥ
Dative देवभाषायै
devabhāṣāyai
देवभाषाभ्याम्
devabhāṣābhyām
देवभाषाभ्यः
devabhāṣābhyaḥ
Ablative देवभाषायाः
devabhāṣāyāḥ
देवभाषाभ्याम्
devabhāṣābhyām
देवभाषाभ्यः
devabhāṣābhyaḥ
Genitive देवभाषायाः
devabhāṣāyāḥ
देवभाषयोः
devabhāṣayoḥ
देवभाषाणाम्
devabhāṣāṇām
Locative देवभाषायाम्
devabhāṣāyām
देवभाषयोः
devabhāṣayoḥ
देवभाषासु
devabhāṣāsu