देवर्षि

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of देव (devá, god) +‎ ऋषि (ṛ́ṣi, sage).

Pronunciation

edit

Noun

edit

देवर्षि (devárṣi) stemm

  1. an epithet of Nārada.

Declension

edit
Masculine i-stem declension of देवर्षि (dévarṣi)
Singular Dual Plural
Nominative देवर्षिः
dévarṣiḥ
देवर्षी
dévarṣī
देवर्षयः
dévarṣayaḥ
Vocative देवर्षे
dévarṣe
देवर्षी
dévarṣī
देवर्षयः
dévarṣayaḥ
Accusative देवर्षिम्
dévarṣim
देवर्षी
dévarṣī
देवर्षीन्
dévarṣīn
Instrumental देवर्षिणा / देवर्ष्या¹
dévarṣiṇā / dévarṣyā¹
देवर्षिभ्याम्
dévarṣibhyām
देवर्षिभिः
dévarṣibhiḥ
Dative देवर्षये
dévarṣaye
देवर्षिभ्याम्
dévarṣibhyām
देवर्षिभ्यः
dévarṣibhyaḥ
Ablative देवर्षेः
dévarṣeḥ
देवर्षिभ्याम्
dévarṣibhyām
देवर्षिभ्यः
dévarṣibhyaḥ
Genitive देवर्षेः
dévarṣeḥ
देवर्ष्योः
dévarṣyoḥ
देवर्षीणाम्
dévarṣīṇām
Locative देवर्षौ / देवर्षा¹
dévarṣau / dévarṣā¹
देवर्ष्योः
dévarṣyoḥ
देवर्षिषु
dévarṣiṣu
Notes
  • ¹Vedic