Hindi edit

Etymology edit

Inherited from Sauraseni Prakrit 𑀥𑀡𑁆𑀡 (dhaṇṇa), from Sanskrit धान्य n (dhānya, grain, corn; rice). Doublet of धान्य (dhānya).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d̪ʱɑːn/, [d̪ʱä̃ːn]

Noun edit

धान (dhānm (Urdu spelling دھان)

  1. paddy (rice before threshing)
    किसान धान के खेत में है।kisān dhān ke khet mẽ hai.The farmer is in the paddy field.

Declension edit

References edit

  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “धान”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Turner, Ralph Lilley (1969–1985) “dhānyà”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of धा (dhā, to put, place) +‎ -न (-na).

Pronunciation edit

Adjective edit

धान (dhāna) stem

  1. containing, holding

Declension edit

Masculine a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानः
dhānaḥ
धानौ / धाना¹
dhānau / dhānā¹
धानाः / धानासः¹
dhānāḥ / dhānāsaḥ¹
Vocative धान
dhāna
धानौ / धाना¹
dhānau / dhānā¹
धानाः / धानासः¹
dhānāḥ / dhānāsaḥ¹
Accusative धानम्
dhānam
धानौ / धाना¹
dhānau / dhānā¹
धानान्
dhānān
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धाना (dhānā)
Singular Dual Plural
Nominative धाना
dhānā
धाने
dhāne
धानाः
dhānāḥ
Vocative धाने
dhāne
धाने
dhāne
धानाः
dhānāḥ
Accusative धानाम्
dhānām
धाने
dhāne
धानाः
dhānāḥ
Instrumental धानया / धाना¹
dhānayā / dhānā¹
धानाभ्याम्
dhānābhyām
धानाभिः
dhānābhiḥ
Dative धानायै
dhānāyai
धानाभ्याम्
dhānābhyām
धानाभ्यः
dhānābhyaḥ
Ablative धानायाः / धानायै²
dhānāyāḥ / dhānāyai²
धानाभ्याम्
dhānābhyām
धानाभ्यः
dhānābhyaḥ
Genitive धानायाः / धानायै²
dhānāyāḥ / dhānāyai²
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धानायाम्
dhānāyām
धानयोः
dhānayoḥ
धानासु
dhānāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Vocative धान
dhāna
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Accusative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic

Noun edit

धान (dhāna) stemn

  1. receptacle, case, seat

Declension edit

Neuter a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Vocative धान
dhāna
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Accusative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “धान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 514/2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 784