Hindi

edit

Etymology

edit

Inherited from Sauraseni Prakrit 𑀥𑀡𑁆𑀡 (dhaṇṇa), from Sanskrit धान्य n (dhānya, grain, corn; rice). Doublet of धान्य (dhānya).

Pronunciation

edit

Noun

edit

धान (dhānm (Urdu spelling دھان)

  1. paddy (rice before threshing)
    किसान धान के खेत में है।
    kisān dhān ke khet mẽ hai.
    The farmer is in the paddy field.

Declension

edit

References

edit
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “धान”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Turner, Ralph Lilley (1969–1985) “dhānyà”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of धा (dhā, to put, place) +‎ -न (-na).

Pronunciation

edit

Adjective

edit

धान (dhāna) stem

  1. containing, holding

Declension

edit
Masculine a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानः
dhānaḥ
धानौ / धाना¹
dhānau / dhānā¹
धानाः / धानासः¹
dhānāḥ / dhānāsaḥ¹
Vocative धान
dhāna
धानौ / धाना¹
dhānau / dhānā¹
धानाः / धानासः¹
dhānāḥ / dhānāsaḥ¹
Accusative धानम्
dhānam
धानौ / धाना¹
dhānau / dhānā¹
धानान्
dhānān
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of धानी (dhānī)
Singular Dual Plural
Nominative धानी
dhānī
धान्यौ / धानी¹
dhānyau / dhānī¹
धान्यः / धानीः¹
dhānyaḥ / dhānīḥ¹
Vocative धानि
dhāni
धान्यौ / धानी¹
dhānyau / dhānī¹
धान्यः / धानीः¹
dhānyaḥ / dhānīḥ¹
Accusative धानीम्
dhānīm
धान्यौ / धानी¹
dhānyau / dhānī¹
धानीः
dhānīḥ
Instrumental धान्या
dhānyā
धानीभ्याम्
dhānībhyām
धानीभिः
dhānībhiḥ
Dative धान्यै
dhānyai
धानीभ्याम्
dhānībhyām
धानीभ्यः
dhānībhyaḥ
Ablative धान्याः / धान्यै²
dhānyāḥ / dhānyai²
धानीभ्याम्
dhānībhyām
धानीभ्यः
dhānībhyaḥ
Genitive धान्याः / धान्यै²
dhānyāḥ / dhānyai²
धान्योः
dhānyoḥ
धानीनाम्
dhānīnām
Locative धान्याम्
dhānyām
धान्योः
dhānyoḥ
धानीषु
dhānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Vocative धान
dhāna
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Accusative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic

Noun

edit

धान (dhāna) stemn

  1. receptacle, case, seat

Declension

edit
Neuter a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Vocative धान
dhāna
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Accusative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic

References

edit
  • Monier Williams (1899) “धान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 514/2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 784