Hindi

edit

Etymology

edit

Borrowed from Sanskrit नाटक (nāṭaka).

Pronunciation

edit

Noun

edit

नाटक (nāṭakm (Urdu spelling ناٹک)

  1. play, drama
    क्या यह नाटक देखने योग्य है?
    kyā yah nāṭak dekhne yogya hai?
    Is this play worth seeing?
    हिन्दी नाटक पर एक निबंध लिखो।
    hindī nāṭak par ek nibandh likho.
    Write an essay on Hindi drama.

Declension

edit

Synonyms

edit

References

edit
  • Bahri, Hardev (1989) “नाटक”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884) “नाटक”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

नट् (naṭ) +‎ -अक (-aka).

Adjective

edit

नाटक (nāṭaka) stem (root नट्)

  1. acting, dancing (W.)

Declension

edit
Masculine a-stem declension of नाटक (nāṭaka)
Singular Dual Plural
Nominative नाटकः
nāṭakaḥ
नाटकौ / नाटका¹
nāṭakau / nāṭakā¹
नाटकाः / नाटकासः¹
nāṭakāḥ / nāṭakāsaḥ¹
Vocative नाटक
nāṭaka
नाटकौ / नाटका¹
nāṭakau / nāṭakā¹
नाटकाः / नाटकासः¹
nāṭakāḥ / nāṭakāsaḥ¹
Accusative नाटकम्
nāṭakam
नाटकौ / नाटका¹
nāṭakau / nāṭakā¹
नाटकान्
nāṭakān
Instrumental नाटकेन
nāṭakena
नाटकाभ्याम्
nāṭakābhyām
नाटकैः / नाटकेभिः¹
nāṭakaiḥ / nāṭakebhiḥ¹
Dative नाटकाय
nāṭakāya
नाटकाभ्याम्
nāṭakābhyām
नाटकेभ्यः
nāṭakebhyaḥ
Ablative नाटकात्
nāṭakāt
नाटकाभ्याम्
nāṭakābhyām
नाटकेभ्यः
nāṭakebhyaḥ
Genitive नाटकस्य
nāṭakasya
नाटकयोः
nāṭakayoḥ
नाटकानाम्
nāṭakānām
Locative नाटके
nāṭake
नाटकयोः
nāṭakayoḥ
नाटकेषु
nāṭakeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नाटकी (nāṭakī)
Singular Dual Plural
Nominative नाटकी
nāṭakī
नाटक्यौ / नाटकी¹
nāṭakyau / nāṭakī¹
नाटक्यः / नाटकीः¹
nāṭakyaḥ / nāṭakīḥ¹
Vocative नाटकि
nāṭaki
नाटक्यौ / नाटकी¹
nāṭakyau / nāṭakī¹
नाटक्यः / नाटकीः¹
nāṭakyaḥ / nāṭakīḥ¹
Accusative नाटकीम्
nāṭakīm
नाटक्यौ / नाटकी¹
nāṭakyau / nāṭakī¹
नाटकीः
nāṭakīḥ
Instrumental नाटक्या
nāṭakyā
नाटकीभ्याम्
nāṭakībhyām
नाटकीभिः
nāṭakībhiḥ
Dative नाटक्यै
nāṭakyai
नाटकीभ्याम्
nāṭakībhyām
नाटकीभ्यः
nāṭakībhyaḥ
Ablative नाटक्याः / नाटक्यै²
nāṭakyāḥ / nāṭakyai²
नाटकीभ्याम्
nāṭakībhyām
नाटकीभ्यः
nāṭakībhyaḥ
Genitive नाटक्याः / नाटक्यै²
nāṭakyāḥ / nāṭakyai²
नाटक्योः
nāṭakyoḥ
नाटकीनाम्
nāṭakīnām
Locative नाटक्याम्
nāṭakyām
नाटक्योः
nāṭakyoḥ
नाटकीषु
nāṭakīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नाटक (nāṭaka)
Singular Dual Plural
Nominative नाटकम्
nāṭakam
नाटके
nāṭake
नाटकानि / नाटका¹
nāṭakāni / nāṭakā¹
Vocative नाटक
nāṭaka
नाटके
nāṭake
नाटकानि / नाटका¹
nāṭakāni / nāṭakā¹
Accusative नाटकम्
nāṭakam
नाटके
nāṭake
नाटकानि / नाटका¹
nāṭakāni / nāṭakā¹
Instrumental नाटकेन
nāṭakena
नाटकाभ्याम्
nāṭakābhyām
नाटकैः / नाटकेभिः¹
nāṭakaiḥ / nāṭakebhiḥ¹
Dative नाटकाय
nāṭakāya
नाटकाभ्याम्
nāṭakābhyām
नाटकेभ्यः
nāṭakebhyaḥ
Ablative नाटकात्
nāṭakāt
नाटकाभ्याम्
nāṭakābhyām
नाटकेभ्यः
nāṭakebhyaḥ
Genitive नाटकस्य
nāṭakasya
नाटकयोः
nāṭakayoḥ
नाटकानाम्
nāṭakānām
Locative नाटके
nāṭake
नाटकयोः
nāṭakayoḥ
नाटकेषु
nāṭakeṣu
Notes
  • ¹Vedic

Noun

edit

नाटक (nāṭaka) stemm

  1. actor, dancer, mime (R.)
  2. representation, showing (Bālar.)
  3. a certain melody
  4. name of a mountain (Kālp.)

Declension

edit
Masculine a-stem declension of नाटक (nāṭaka)
Singular Dual Plural
Nominative नाटकः
nāṭakaḥ
नाटकौ / नाटका¹
nāṭakau / nāṭakā¹
नाटकाः / नाटकासः¹
nāṭakāḥ / nāṭakāsaḥ¹
Vocative नाटक
nāṭaka
नाटकौ / नाटका¹
nāṭakau / nāṭakā¹
नाटकाः / नाटकासः¹
nāṭakāḥ / nāṭakāsaḥ¹
Accusative नाटकम्
nāṭakam
नाटकौ / नाटका¹
nāṭakau / nāṭakā¹
नाटकान्
nāṭakān
Instrumental नाटकेन
nāṭakena
नाटकाभ्याम्
nāṭakābhyām
नाटकैः / नाटकेभिः¹
nāṭakaiḥ / nāṭakebhiḥ¹
Dative नाटकाय
nāṭakāya
नाटकाभ्याम्
nāṭakābhyām
नाटकेभ्यः
nāṭakebhyaḥ
Ablative नाटकात्
nāṭakāt
नाटकाभ्याम्
nāṭakābhyām
नाटकेभ्यः
nāṭakebhyaḥ
Genitive नाटकस्य
nāṭakasya
नाटकयोः
nāṭakayoḥ
नाटकानाम्
nāṭakānām
Locative नाटके
nāṭake
नाटकयोः
nāṭakayoḥ
नाटकेषु
nāṭakeṣu
Notes
  • ¹Vedic

Descendants

edit
  • Pali: nāṭaka

Noun

edit

नाटक (nāṭaka) stemn

  1. play, drama (Hariv., Kāv., etc.)
  2. (drama) a certain class of plays (Sāh., etc.)

Declension

edit
Neuter a-stem declension of नाटक (nāṭaka)
Singular Dual Plural
Nominative नाटकम्
nāṭakam
नाटके
nāṭake
नाटकानि / नाटका¹
nāṭakāni / nāṭakā¹
Vocative नाटक
nāṭaka
नाटके
nāṭake
नाटकानि / नाटका¹
nāṭakāni / nāṭakā¹
Accusative नाटकम्
nāṭakam
नाटके
nāṭake
नाटकानि / नाटका¹
nāṭakāni / nāṭakā¹
Instrumental नाटकेन
nāṭakena
नाटकाभ्याम्
nāṭakābhyām
नाटकैः / नाटकेभिः¹
nāṭakaiḥ / nāṭakebhiḥ¹
Dative नाटकाय
nāṭakāya
नाटकाभ्याम्
nāṭakābhyām
नाटकेभ्यः
nāṭakebhyaḥ
Ablative नाटकात्
nāṭakāt
नाटकाभ्याम्
nāṭakābhyām
नाटकेभ्यः
nāṭakebhyaḥ
Genitive नाटकस्य
nāṭakasya
नाटकयोः
nāṭakayoḥ
नाटकानाम्
nāṭakānām
Locative नाटके
nāṭake
नाटकयोः
nāṭakayoḥ
नाटकेषु
nāṭakeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit
  • Monier Williams (1899) “नाटक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0534/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 282