निषत्ति

Sanskrit edit

Alternative scripts edit

Etymology edit

From नि- (ni-, down) +‎ सद् (sad, to sit) +‎ -ति (-ti).

Pronunciation edit

Noun edit

निषत्ति (níṣatti) stemf (Rigvedic)

  1. sitting down or resting idly; idleness, laziness, sloth
    Synonyms: आलस्य (ālasya), तन्द्रा (tandrā), अनुद्योग (anudyoga), स्वप्न (svapna)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.21.9:
      भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा॑ स्तुव॒ते राध॑ इन्द्र ।
      का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥
      bhadrā́ te hástā súkṛtotá pāṇī́ prayantā́rā stuvaté rā́dha indra .
      kā́ te níṣattiḥ kímu nó mamatsi kíṁ nódudu harṣase dā́tavā́ u .
      Auspicious are your hands, your arms wellfashioned which proffer bounty, O Indra, to your praiser.
      What sloth is this? Why did you not rejoice? Why did you not delight yourself with giving?

Declension edit

Feminine i-stem declension of निषत्ति (níṣatti)
Singular Dual Plural
Nominative निषत्तिः
níṣattiḥ
निषत्ती
níṣattī
निषत्तयः
níṣattayaḥ
Vocative निषत्ते
níṣatte
निषत्ती
níṣattī
निषत्तयः
níṣattayaḥ
Accusative निषत्तिम्
níṣattim
निषत्ती
níṣattī
निषत्तीः
níṣattīḥ
Instrumental निषत्त्या / निषत्ती¹
níṣattyā / níṣattī¹
निषत्तिभ्याम्
níṣattibhyām
निषत्तिभिः
níṣattibhiḥ
Dative निषत्तये / निषत्त्यै² / निषत्ती¹
níṣattaye / níṣattyai² / níṣattī¹
निषत्तिभ्याम्
níṣattibhyām
निषत्तिभ्यः
níṣattibhyaḥ
Ablative निषत्तेः / निषत्त्याः² / निषत्त्यै³
níṣatteḥ / níṣattyāḥ² / níṣattyai³
निषत्तिभ्याम्
níṣattibhyām
निषत्तिभ्यः
níṣattibhyaḥ
Genitive निषत्तेः / निषत्त्याः² / निषत्त्यै³
níṣatteḥ / níṣattyāḥ² / níṣattyai³
निषत्त्योः
níṣattyoḥ
निषत्तीनाम्
níṣattīnām
Locative निषत्तौ / निषत्त्याम्² / निषत्ता¹
níṣattau / níṣattyām² / níṣattā¹
निषत्त्योः
níṣattyoḥ
निषत्तिषु
níṣattiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Further reading edit