Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit आलस्य (ā́lasya). Doublet of आलस (ālas).

Pronunciation

edit

Noun

edit

आलस्य (ālasyam (formal)

  1. laziness, sloth, lethargy
    Synonyms: आलस (ālas), सुस्ती (sustī)

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vrddhi derivative of अलस (alasá) with a -य (-ya) extension.

Pronunciation

edit

Noun

edit

आलस्य (ā́lasya) stemn

  1. idleness, laziness

Declension

edit
Neuter a-stem declension of आलस्य (ā́lasya)
Singular Dual Plural
Nominative आलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Vocative आलस्य
ā́lasya
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Accusative आलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Instrumental आलस्येन
ā́lasyena
आलस्याभ्याम्
ā́lasyābhyām
आलस्यैः / आलस्येभिः¹
ā́lasyaiḥ / ā́lasyebhiḥ¹
Dative आलस्याय
ā́lasyāya
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Ablative आलस्यात्
ā́lasyāt
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Genitive आलस्यस्य
ā́lasyasya
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locative आलस्ये
ā́lasye
आलस्ययोः
ā́lasyayoḥ
आलस्येषु
ā́lasyeṣu
Notes
  • ¹Vedic

Descendants

edit

Adjective

edit

आलस्य (ā́lasya) stem

  1. idle, lazy, inactive, slothful

Declension

edit
Masculine a-stem declension of आलस्य (ā́lasya)
Singular Dual Plural
Nominative आलस्यः
ā́lasyaḥ
आलस्यौ / आलस्या¹
ā́lasyau / ā́lasyā¹
आलस्याः / आलस्यासः¹
ā́lasyāḥ / ā́lasyāsaḥ¹
Vocative आलस्य
ā́lasya
आलस्यौ / आलस्या¹
ā́lasyau / ā́lasyā¹
आलस्याः / आलस्यासः¹
ā́lasyāḥ / ā́lasyāsaḥ¹
Accusative आलस्यम्
ā́lasyam
आलस्यौ / आलस्या¹
ā́lasyau / ā́lasyā¹
आलस्यान्
ā́lasyān
Instrumental आलस्येन
ā́lasyena
आलस्याभ्याम्
ā́lasyābhyām
आलस्यैः / आलस्येभिः¹
ā́lasyaiḥ / ā́lasyebhiḥ¹
Dative आलस्याय
ā́lasyāya
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Ablative आलस्यात्
ā́lasyāt
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Genitive आलस्यस्य
ā́lasyasya
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locative आलस्ये
ā́lasye
आलस्ययोः
ā́lasyayoḥ
आलस्येषु
ā́lasyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आलस्या (ā́lasyā)
Singular Dual Plural
Nominative आलस्या
ā́lasyā
आलस्ये
ā́lasye
आलस्याः
ā́lasyāḥ
Vocative आलस्ये
ā́lasye
आलस्ये
ā́lasye
आलस्याः
ā́lasyāḥ
Accusative आलस्याम्
ā́lasyām
आलस्ये
ā́lasye
आलस्याः
ā́lasyāḥ
Instrumental आलस्यया / आलस्या¹
ā́lasyayā / ā́lasyā¹
आलस्याभ्याम्
ā́lasyābhyām
आलस्याभिः
ā́lasyābhiḥ
Dative आलस्यायै
ā́lasyāyai
आलस्याभ्याम्
ā́lasyābhyām
आलस्याभ्यः
ā́lasyābhyaḥ
Ablative आलस्यायाः / आलस्यायै²
ā́lasyāyāḥ / ā́lasyāyai²
आलस्याभ्याम्
ā́lasyābhyām
आलस्याभ्यः
ā́lasyābhyaḥ
Genitive आलस्यायाः / आलस्यायै²
ā́lasyāyāḥ / ā́lasyāyai²
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locative आलस्यायाम्
ā́lasyāyām
आलस्ययोः
ā́lasyayoḥ
आलस्यासु
ā́lasyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आलस्य (ā́lasya)
Singular Dual Plural
Nominative आलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Vocative आलस्य
ā́lasya
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Accusative आलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Instrumental आलस्येन
ā́lasyena
आलस्याभ्याम्
ā́lasyābhyām
आलस्यैः / आलस्येभिः¹
ā́lasyaiḥ / ā́lasyebhiḥ¹
Dative आलस्याय
ā́lasyāya
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Ablative आलस्यात्
ā́lasyāt
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Genitive आलस्यस्य
ā́lasyasya
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locative आलस्ये
ā́lasye
आलस्ययोः
ā́lasyayoḥ
आलस्येषु
ā́lasyeṣu
Notes
  • ¹Vedic

Further reading

edit
  • Monier Williams (1899) “आलस्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 153, column 3.
  • Apte, Vaman Shivram (1890) “आलस्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 175
  • Turner, Ralph Lilley (1969–1985) “ā́lasya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press