नेत्री

Hindi

edit

Etymology

edit

Borrowed from Sanskrit नेत्री (netrī).

Pronunciation

edit

Noun

edit

नेत्री (netrīf

  1. female leader
  2. (Hinduism, Jainism) epithet of Lakshmi

Declension

edit

Sanskrit

edit

Etymology

edit

Feminine of नेतृ (netṛ).

Pronunciation

edit

Noun

edit

नेत्री (netrī́) stemf

  1. female leader

Declension

edit
Feminine ī-stem declension of नेत्री (netrī́)
Singular Dual Plural
Nominative नेत्री
netrī́
नेत्र्यौ / नेत्री¹
netryaù / netrī́¹
नेत्र्यः / नेत्रीः¹
netryàḥ / netrī́ḥ¹
Vocative नेत्रि
nétri
नेत्र्यौ / नेत्री¹
nétryau / nétrī¹
नेत्र्यः / नेत्रीः¹
nétryaḥ / nétrīḥ¹
Accusative नेत्रीम्
netrī́m
नेत्र्यौ / नेत्री¹
netryaù / netrī́¹
नेत्रीः
netrī́ḥ
Instrumental नेत्र्या
netryā́
नेत्रीभ्याम्
netrī́bhyām
नेत्रीभिः
netrī́bhiḥ
Dative नेत्र्यै
netryaí
नेत्रीभ्याम्
netrī́bhyām
नेत्रीभ्यः
netrī́bhyaḥ
Ablative नेत्र्याः / नेत्र्यै²
netryā́ḥ / netryaí²
नेत्रीभ्याम्
netrī́bhyām
नेत्रीभ्यः
netrī́bhyaḥ
Genitive नेत्र्याः / नेत्र्यै²
netryā́ḥ / netryaí²
नेत्र्योः
netryóḥ
नेत्रीणाम्
netrī́ṇām
Locative नेत्र्याम्
netryā́m
नेत्र्योः
netryóḥ
नेत्रीषु
netrī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas