पालयति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From पाल् (pāl, to protect) +‎ -अयति (-ayati).

Pronunciation

edit

Verb

edit

पालयति (pālayati) third-singular present indicative (root पाल्, class 10, type P, causative)[1]

  1. to protect, guard, defend
  2. to rule, govern
  3. to maintain, hold

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: पालयितुम् (pāláyitum)
Undeclinable
Infinitive पालयितुम्
pāláyitum
Gerund पालित्वा
pālitvā́
Participles
Masculine/Neuter Gerundive पालयितव्य / पालनीय
pālayitavyá / pālanī́ya
Feminine Gerundive पालयितव्या / पालनीया
pālayitavyā́ / pālanī́yā
Masculine/Neuter Past Passive Participle पालित
pālitá
Feminine Past Passive Participle पालिता
pālitā́
Masculine/Neuter Past Active Participle पालितवत्
pālitávat
Feminine Past Active Participle पालितवती
pālitávatī
Present: पालयति (pāláyati), पालयते (pāláyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पालयति
pāláyati
पालयतः
pāláyataḥ
पालयन्ति
pāláyanti
पालयते
pāláyate
पालयेते
pāláyete
पालयन्ते
pāláyante
Second पालयसि
pāláyasi
पालयथः
pāláyathaḥ
पालयथ
pāláyatha
पालयसे
pāláyase
पालयेथे
pāláyethe
पालयध्वे
pāláyadhve
First पालयामि
pāláyāmi
पालयावः
pāláyāvaḥ
पालयामः
pāláyāmaḥ
पालये
pāláye
पालयावहे
pāláyāvahe
पालयामहे
pāláyāmahe
Imperative
Third पालयतु
pāláyatu
पालयताम्
pāláyatām
पालयन्तु
pāláyantu
पालयताम्
pāláyatām
पालयेताम्
pāláyetām
पालयन्ताम्
pāláyantām
Second पालय
pāláya
पालयतम्
pāláyatam
पालयत
pāláyata
पालयस्व
pāláyasva
पालयेथाम्
pāláyethām
पालयध्वम्
pāláyadhvam
First पालयानि
pāláyāni
पालयाव
pāláyāva
पालयाम
pāláyāma
पालयै
pāláyai
पालयावहै
pāláyāvahai
पालयामहै
pāláyāmahai
Optative/Potential
Third पालयेत्
pāláyet
पालयेताम्
pāláyetām
पालयेयुः
pāláyeyuḥ
पालयेत
pāláyeta
पालयेयाताम्
pāláyeyātām
पालयेरन्
pāláyeran
Second पालयेः
pāláyeḥ
पालयेतम्
pāláyetam
पालयेत
pāláyeta
पालयेथाः
pāláyethāḥ
पालयेयाथाम्
pāláyeyāthām
पालयेध्वम्
pāláyedhvam
First पालयेयम्
pāláyeyam
पालयेव
pāláyeva
पालयेम
pāláyema
पालयेय
pāláyeya
पालयेवहि
pāláyevahi
पालयेमहि
pāláyemahi
Participles
पालयत्
pāláyat
पालयमान / पालयान¹
pāláyamāna / pālayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अपालयत् (ápālayat), अपालयत (ápālayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपालयत्
ápālayat
अपालयताम्
ápālayatām
अपालयन्
ápālayan
अपालयत
ápālayata
अपालयेताम्
ápālayetām
अपालयन्त
ápālayanta
Second अपालयः
ápālayaḥ
अपालयतम्
ápālayatam
अपालयत
ápālayata
अपालयथाः
ápālayathāḥ
अपालयेथाम्
ápālayethām
अपालयध्वम्
ápālayadhvam
First अपालयम्
ápālayam
अपालयाव
ápālayāva
अपालयाम
ápālayāma
अपालये
ápālaye
अपालयावहि
ápālayāvahi
अपालयामहि
ápālayāmahi
Future: पालयिष्यति (pālayiṣyáti), पालयिष्यते (pālayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पालयिष्यति
pālayiṣyáti
पालयिष्यतः
pālayiṣyátaḥ
पालयिष्यन्ति
pālayiṣyánti
पालयिष्यते
pālayiṣyáte
पालयिष्येते
pālayiṣyéte
पालयिष्यन्ते
pālayiṣyánte
Second पालयिष्यसि
pālayiṣyási
पालयिष्यथः
pālayiṣyáthaḥ
पालयिष्यथ
pālayiṣyátha
पालयिष्यसे
pālayiṣyáse
पालयिष्येथे
pālayiṣyéthe
पालयिष्यध्वे
pālayiṣyádhve
First पालयिष्यामि
pālayiṣyā́mi
पालयिष्यावः
pālayiṣyā́vaḥ
पालयिष्यामः
pālayiṣyā́maḥ
पालयिष्ये
pālayiṣyé
पालयिष्यावहे
pālayiṣyā́vahe
पालयिष्यामहे
pālayiṣyā́mahe
Participles
पालयिष्यत्
pālayiṣyát
पालयिष्यमाण
pālayiṣyámāṇa
Conditional: अपालयिष्यत् (ápālayiṣyat), अपालयिष्यत (ápālayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपालयिष्यत्
ápālayiṣyat
अपालयिष्यताम्
ápālayiṣyatām
अपालयिष्यन्
ápālayiṣyan
अपालयिष्यत
ápālayiṣyata
अपालयिष्येताम्
ápālayiṣyetām
अपालयिष्यन्त
ápālayiṣyanta
Second अपालयिष्यः
ápālayiṣyaḥ
अपालयिष्यतम्
ápālayiṣyatam
अपालयिष्यत
ápālayiṣyata
अपालयिष्यथाः
ápālayiṣyathāḥ
अपालयिष्येथाम्
ápālayiṣyethām
अपालयिष्यध्वम्
ápālayiṣyadhvam
First अपालयिष्यम्
ápālayiṣyam
अपालयिष्याव
ápālayiṣyāva
अपालयिष्याम
ápālayiṣyāma
अपालयिष्ये
ápālayiṣye
अपालयिष्यावहि
ápālayiṣyāvahi
अपालयिष्यामहि
ápālayiṣyāmahi
Benedictive/Precative: पाल्यात् (pālyā́t), पालयिषीष्ट (pālayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third पाल्यात्
pālyā́t
पाल्यास्ताम्
pālyā́stām
पाल्यासुः
pālyā́suḥ
पालयिषीष्ट
pālayiṣīṣṭá
पालयिषीयास्ताम्¹
pālayiṣīyā́stām¹
पालयिषीरन्
pālayiṣīrán
Second पाल्याः
pālyā́ḥ
पाल्यास्तम्
pālyā́stam
पाल्यास्त
pālyā́sta
पालयिषीष्ठाः
pālayiṣīṣṭhā́ḥ
पालयिषीयास्थाम्¹
pālayiṣīyā́sthām¹
पालयिषीध्वम्
pālayiṣīdhvám
First पाल्यासम्
pālyā́sam
पाल्यास्व
pālyā́sva
पाल्यास्म
pālyā́sma
पालयिषीय
pālayiṣīyá
पालयिषीवहि
pālayiṣīváhi
पालयिषीमहि
pālayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: पालयाञ्चकार (pālayāñcakā́ra) or पालयाम्बभूव (pālayāmbabhū́va) or पालयामास (pālayāmā́sa), पालयाञ्चक्रे (pālayāñcakré) or पालयाम्बभूव (pālayāmbabhū́va) or पालयामास (pālayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पालयाञ्चकार / पालयाम्बभूव / पालयामास
pālayāñcakā́ra / pālayāmbabhū́va / pālayāmā́sa
पालयाञ्चक्रतुः / पालयाम्बभूवतुः / पालयामासतुः
pālayāñcakrátuḥ / pālayāmbabhūvátuḥ / pālayāmāsátuḥ
पालयाञ्चक्रुः / पालयाम्बभूवुः / पालयामासुः
pālayāñcakrúḥ / pālayāmbabhūvúḥ / pālayāmāsúḥ
पालयाञ्चक्रे / पालयाम्बभूव / पालयामास
pālayāñcakré / pālayāmbabhū́va / pālayāmā́sa
पालयाञ्चक्राते / पालयाम्बभूवतुः / पालयामासतुः
pālayāñcakrā́te / pālayāmbabhūvátuḥ / pālayāmāsátuḥ
पालयाञ्चक्रिरे / पालयाम्बभूवुः / पालयामासुः
pālayāñcakriré / pālayāmbabhūvúḥ / pālayāmāsúḥ
Second पालयाञ्चकर्थ / पालयाम्बभूविथ / पालयामासिथ
pālayāñcakártha / pālayāmbabhū́vitha / pālayāmā́sitha
पालयाञ्चक्रथुः / पालयाम्बभूवथुः / पालयामासथुः
pālayāñcakráthuḥ / pālayāmbabhūváthuḥ / pālayāmāsáthuḥ
पालयाञ्चक्र / पालयाम्बभूव / पालयामास
pālayāñcakrá / pālayāmbabhūvá / pālayāmāsá
पालयाञ्चकृषे / पालयाम्बभूविथ / पालयामासिथ
pālayāñcakṛṣé / pālayāmbabhū́vitha / pālayāmā́sitha
पालयाञ्चक्राथे / पालयाम्बभूवथुः / पालयामासथुः
pālayāñcakrā́the / pālayāmbabhūváthuḥ / pālayāmāsáthuḥ
पालयाञ्चकृध्वे / पालयाम्बभूव / पालयामास
pālayāñcakṛdhvé / pālayāmbabhūvá / pālayāmāsá
First पालयाञ्चकर / पालयाम्बभूव / पालयामास
pālayāñcakára / pālayāmbabhū́va / pālayāmā́sa
पालयाञ्चकृव / पालयाम्बभूविव / पालयामासिव
pālayāñcakṛvá / pālayāmbabhūvivá / pālayāmāsivá
पालयाञ्चकृम / पालयाम्बभूविम / पालयामासिम
pālayāñcakṛmá / pālayāmbabhūvimá / pālayāmāsimá
पालयाञ्चक्रे / पालयाम्बभूव / पालयामास
pālayāñcakré / pālayāmbabhū́va / pālayāmā́sa
पालयाञ्चकृवहे / पालयाम्बभूविव / पालयामासिव
pālayāñcakṛváhe / pālayāmbabhūvivá / pālayāmāsivá
पालयाञ्चकृमहे / पालयाम्बभूविम / पालयामासिम
pālayāñcakṛmáhe / pālayāmbabhūvimá / pālayāmāsimá
Participles
पालयाञ्चकृवांस् / पालयाम्बभूवांस् / पालयामासिवांस्
pālayāñcakṛvā́ṃs / pālayāmbabhūvā́ṃs / pālayāmāsivā́ṃs
पालयाञ्चक्रान / पालयाम्बभूवांस् / पालयामासिवांस्
pālayāñcakrāná / pālayāmbabhūvā́ṃs / pālayāmāsivā́ṃs

Descendants

edit

References

edit
  1. ^ Monier Williams (1899) “पालयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 622/3.