पोषयति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root पुष् (puṣ) +‎ -अयति (-ayati). From Proto-Indo-Aryan *Hpawṣáyati from Proto-Indo-Iranian *(H)pewšayati, from Proto-Indo-European *(h₃)pews-eye-ti, from *(h₃)pews-.

Pronunciation

edit

Verb

edit

पोषयति (poṣayati) third-singular present indicative (root पुष्, class 10, type P, causative)

  1. to rear, nourish, feed
  2. to cause to thrive, flourish, prosper

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: पोषयितुम् (poṣáyitum)
Undeclinable
Infinitive पोषयितुम्
poṣáyitum
Gerund पोषित्वा
poṣitvā́
Participles
Masculine/Neuter Gerundive पोषयितव्य / पोषनीय
poṣayitavyá / poṣanī́ya
Feminine Gerundive पोषयितव्या / पोषनीया
poṣayitavyā́ / poṣanī́yā
Masculine/Neuter Past Passive Participle पोषित
poṣitá
Feminine Past Passive Participle पोषिता
poṣitā́
Masculine/Neuter Past Active Participle पोषितवत्
poṣitávat
Feminine Past Active Participle पोषितवती
poṣitávatī
Present: पोषयति (poṣáyati), पोषयते (poṣáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पोषयति
poṣáyati
पोषयतः
poṣáyataḥ
पोषयन्ति
poṣáyanti
पोषयते
poṣáyate
पोषयेते
poṣáyete
पोषयन्ते
poṣáyante
Second पोषयसि
poṣáyasi
पोषयथः
poṣáyathaḥ
पोषयथ
poṣáyatha
पोषयसे
poṣáyase
पोषयेथे
poṣáyethe
पोषयध्वे
poṣáyadhve
First पोषयामि
poṣáyāmi
पोषयावः
poṣáyāvaḥ
पोषयामः
poṣáyāmaḥ
पोषये
poṣáye
पोषयावहे
poṣáyāvahe
पोषयामहे
poṣáyāmahe
Imperative
Third पोषयतु
poṣáyatu
पोषयताम्
poṣáyatām
पोषयन्तु
poṣáyantu
पोषयताम्
poṣáyatām
पोषयेताम्
poṣáyetām
पोषयन्ताम्
poṣáyantām
Second पोषय
poṣáya
पोषयतम्
poṣáyatam
पोषयत
poṣáyata
पोषयस्व
poṣáyasva
पोषयेथाम्
poṣáyethām
पोषयध्वम्
poṣáyadhvam
First पोषयाणि
poṣáyāṇi
पोषयाव
poṣáyāva
पोषयाम
poṣáyāma
पोषयै
poṣáyai
पोषयावहै
poṣáyāvahai
पोषयामहै
poṣáyāmahai
Optative/Potential
Third पोषयेत्
poṣáyet
पोषयेताम्
poṣáyetām
पोषयेयुः
poṣáyeyuḥ
पोषयेत
poṣáyeta
पोषयेयाताम्
poṣáyeyātām
पोषयेरन्
poṣáyeran
Second पोषयेः
poṣáyeḥ
पोषयेतम्
poṣáyetam
पोषयेत
poṣáyeta
पोषयेथाः
poṣáyethāḥ
पोषयेयाथाम्
poṣáyeyāthām
पोषयेध्वम्
poṣáyedhvam
First पोषयेयम्
poṣáyeyam
पोषयेव
poṣáyeva
पोषयेम
poṣáyema
पोषयेय
poṣáyeya
पोषयेवहि
poṣáyevahi
पोषयेमहि
poṣáyemahi
Participles
पोषयत्
poṣáyat
पोषयमाण / पोषयाण¹
poṣáyamāṇa / poṣayāṇa¹
Notes
  • ¹Later Sanskrit
Imperfect: अपोषयत् (ápoṣayat), अपोषयत (ápoṣayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपोषयत्
ápoṣayat
अपोषयताम्
ápoṣayatām
अपोषयन्
ápoṣayan
अपोषयत
ápoṣayata
अपोषयेताम्
ápoṣayetām
अपोषयन्त
ápoṣayanta
Second अपोषयः
ápoṣayaḥ
अपोषयतम्
ápoṣayatam
अपोषयत
ápoṣayata
अपोषयथाः
ápoṣayathāḥ
अपोषयेथाम्
ápoṣayethām
अपोषयध्वम्
ápoṣayadhvam
First अपोषयम्
ápoṣayam
अपोषयाव
ápoṣayāva
अपोषयाम
ápoṣayāma
अपोषये
ápoṣaye
अपोषयावहि
ápoṣayāvahi
अपोषयामहि
ápoṣayāmahi
Future: पोषयिष्यति (poṣayiṣyáti), पोषयिष्यते (poṣayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पोषयिष्यति
poṣayiṣyáti
पोषयिष्यतः
poṣayiṣyátaḥ
पोषयिष्यन्ति
poṣayiṣyánti
पोषयिष्यते
poṣayiṣyáte
पोषयिष्येते
poṣayiṣyéte
पोषयिष्यन्ते
poṣayiṣyánte
Second पोषयिष्यसि
poṣayiṣyási
पोषयिष्यथः
poṣayiṣyáthaḥ
पोषयिष्यथ
poṣayiṣyátha
पोषयिष्यसे
poṣayiṣyáse
पोषयिष्येथे
poṣayiṣyéthe
पोषयिष्यध्वे
poṣayiṣyádhve
First पोषयिष्यामि
poṣayiṣyā́mi
पोषयिष्यावः
poṣayiṣyā́vaḥ
पोषयिष्यामः
poṣayiṣyā́maḥ
पोषयिष्ये
poṣayiṣyé
पोषयिष्यावहे
poṣayiṣyā́vahe
पोषयिष्यामहे
poṣayiṣyā́mahe
Participles
पोषयिष्यत्
poṣayiṣyát
पोषयिष्यमाण
poṣayiṣyámāṇa
Conditional: अपोषयिष्यत् (ápoṣayiṣyat), अपोषयिष्यत (ápoṣayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपोषयिष्यत्
ápoṣayiṣyat
अपोषयिष्यताम्
ápoṣayiṣyatām
अपोषयिष्यन्
ápoṣayiṣyan
अपोषयिष्यत
ápoṣayiṣyata
अपोषयिष्येताम्
ápoṣayiṣyetām
अपोषयिष्यन्त
ápoṣayiṣyanta
Second अपोषयिष्यः
ápoṣayiṣyaḥ
अपोषयिष्यतम्
ápoṣayiṣyatam
अपोषयिष्यत
ápoṣayiṣyata
अपोषयिष्यथाः
ápoṣayiṣyathāḥ
अपोषयिष्येथाम्
ápoṣayiṣyethām
अपोषयिष्यध्वम्
ápoṣayiṣyadhvam
First अपोषयिष्यम्
ápoṣayiṣyam
अपोषयिष्याव
ápoṣayiṣyāva
अपोषयिष्याम
ápoṣayiṣyāma
अपोषयिष्ये
ápoṣayiṣye
अपोषयिष्यावहि
ápoṣayiṣyāvahi
अपोषयिष्यामहि
ápoṣayiṣyāmahi
Benedictive/Precative: पोष्यात् (poṣyā́t), पोषयिषीष्ट (poṣayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third पोष्यात्
poṣyā́t
पोष्यास्ताम्
poṣyā́stām
पोष्यासुः
poṣyā́suḥ
पोषयिषीष्ट
poṣayiṣīṣṭá
पोषयिषीयास्ताम्¹
poṣayiṣīyā́stām¹
पोषयिषीरन्
poṣayiṣīrán
Second पोष्याः
poṣyā́ḥ
पोष्यास्तम्
poṣyā́stam
पोष्यास्त
poṣyā́sta
पोषयिषीष्ठाः
poṣayiṣīṣṭhā́ḥ
पोषयिषीयास्थाम्¹
poṣayiṣīyā́sthām¹
पोषयिषीढ्वम्
poṣayiṣīḍhvám
First पोष्यासम्
poṣyā́sam
पोष्यास्व
poṣyā́sva
पोष्यास्म
poṣyā́sma
पोषयिषीय
poṣayiṣīyá
पोषयिषीवहि
poṣayiṣīváhi
पोषयिषीमहि
poṣayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: पोषयाञ्चकार (poṣayāñcakā́ra) or पोषयाम्बभूव (poṣayāmbabhū́va) or पोषयामास (poṣayāmā́sa), पोषयाञ्चक्रे (poṣayāñcakré) or पोषयाम्बभूव (poṣayāmbabhū́va) or पोषयामास (poṣayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पोषयाञ्चकार / पोषयाम्बभूव / पोषयामास
poṣayāñcakā́ra / poṣayāmbabhū́va / poṣayāmā́sa
पोषयाञ्चक्रतुः / पोषयाम्बभूवतुः / पोषयामासतुः
poṣayāñcakrátuḥ / poṣayāmbabhūvátuḥ / poṣayāmāsátuḥ
पोषयाञ्चक्रुः / पोषयाम्बभूवुः / पोषयामासुः
poṣayāñcakrúḥ / poṣayāmbabhūvúḥ / poṣayāmāsúḥ
पोषयाञ्चक्रे / पोषयाम्बभूव / पोषयामास
poṣayāñcakré / poṣayāmbabhū́va / poṣayāmā́sa
पोषयाञ्चक्राते / पोषयाम्बभूवतुः / पोषयामासतुः
poṣayāñcakrā́te / poṣayāmbabhūvátuḥ / poṣayāmāsátuḥ
पोषयाञ्चक्रिरे / पोषयाम्बभूवुः / पोषयामासुः
poṣayāñcakriré / poṣayāmbabhūvúḥ / poṣayāmāsúḥ
Second पोषयाञ्चकर्थ / पोषयाम्बभूविथ / पोषयामासिथ
poṣayāñcakártha / poṣayāmbabhū́vitha / poṣayāmā́sitha
पोषयाञ्चक्रथुः / पोषयाम्बभूवथुः / पोषयामासथुः
poṣayāñcakráthuḥ / poṣayāmbabhūváthuḥ / poṣayāmāsáthuḥ
पोषयाञ्चक्र / पोषयाम्बभूव / पोषयामास
poṣayāñcakrá / poṣayāmbabhūvá / poṣayāmāsá
पोषयाञ्चकृषे / पोषयाम्बभूविथ / पोषयामासिथ
poṣayāñcakṛṣé / poṣayāmbabhū́vitha / poṣayāmā́sitha
पोषयाञ्चक्राथे / पोषयाम्बभूवथुः / पोषयामासथुः
poṣayāñcakrā́the / poṣayāmbabhūváthuḥ / poṣayāmāsáthuḥ
पोषयाञ्चकृध्वे / पोषयाम्बभूव / पोषयामास
poṣayāñcakṛdhvé / poṣayāmbabhūvá / poṣayāmāsá
First पोषयाञ्चकर / पोषयाम्बभूव / पोषयामास
poṣayāñcakára / poṣayāmbabhū́va / poṣayāmā́sa
पोषयाञ्चकृव / पोषयाम्बभूविव / पोषयामासिव
poṣayāñcakṛvá / poṣayāmbabhūvivá / poṣayāmāsivá
पोषयाञ्चकृम / पोषयाम्बभूविम / पोषयामासिम
poṣayāñcakṛmá / poṣayāmbabhūvimá / poṣayāmāsimá
पोषयाञ्चक्रे / पोषयाम्बभूव / पोषयामास
poṣayāñcakré / poṣayāmbabhū́va / poṣayāmā́sa
पोषयाञ्चकृवहे / पोषयाम्बभूविव / पोषयामासिव
poṣayāñcakṛváhe / poṣayāmbabhūvivá / poṣayāmāsivá
पोषयाञ्चकृमहे / पोषयाम्बभूविम / पोषयामासिम
poṣayāñcakṛmáhe / poṣayāmbabhūvimá / poṣayāmāsimá
Participles
पोषयाञ्चकृवांस् / पोषयाम्बभूवांस् / पोषयामासिवांस्
poṣayāñcakṛvā́ṃs / poṣayāmbabhūvā́ṃs / poṣayāmāsivā́ṃs
पोषयाञ्चक्रान / पोषयाम्बभूवांस् / पोषयामासिवांस्
poṣayāñcakrāná / poṣayāmbabhūvā́ṃs / poṣayāmāsivā́ṃs
edit

References

edit

Monier Williams (1899) “पोषयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 638. Rix, Helmut, editor (2001), “?*h₃peu̯s-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 303