प्रत्यभिज्ञा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

प्रति- (prati-) +‎ अभि- (abhi-) +‎ ज्ञा (jñā).

Pronunciation

edit

Root

edit

प्रत्यभिज्ञा (pratyabhijñā)

  1. to recognize, remember, know, understand
  2. to come to one's self, recover consciousness

Derived terms

edit

Noun

edit

प्रत्यभिज्ञा (pratyabhijñā) stemf

  1. recognition
  2. regaining knowledge or recognition (of the identity of the Supreme and individual soul)

Declension

edit
Feminine ā-stem declension of प्रत्यभिज्ञा (pratyabhijñā)
Singular Dual Plural
Nominative प्रत्यभिज्ञा
pratyabhijñā
प्रत्यभिज्ञे
pratyabhijñe
प्रत्यभिज्ञाः
pratyabhijñāḥ
Vocative प्रत्यभिज्ञे
pratyabhijñe
प्रत्यभिज्ञे
pratyabhijñe
प्रत्यभिज्ञाः
pratyabhijñāḥ
Accusative प्रत्यभिज्ञाम्
pratyabhijñām
प्रत्यभिज्ञे
pratyabhijñe
प्रत्यभिज्ञाः
pratyabhijñāḥ
Instrumental प्रत्यभिज्ञया / प्रत्यभिज्ञा¹
pratyabhijñayā / pratyabhijñā¹
प्रत्यभिज्ञाभ्याम्
pratyabhijñābhyām
प्रत्यभिज्ञाभिः
pratyabhijñābhiḥ
Dative प्रत्यभिज्ञायै
pratyabhijñāyai
प्रत्यभिज्ञाभ्याम्
pratyabhijñābhyām
प्रत्यभिज्ञाभ्यः
pratyabhijñābhyaḥ
Ablative प्रत्यभिज्ञायाः / प्रत्यभिज्ञायै²
pratyabhijñāyāḥ / pratyabhijñāyai²
प्रत्यभिज्ञाभ्याम्
pratyabhijñābhyām
प्रत्यभिज्ञाभ्यः
pratyabhijñābhyaḥ
Genitive प्रत्यभिज्ञायाः / प्रत्यभिज्ञायै²
pratyabhijñāyāḥ / pratyabhijñāyai²
प्रत्यभिज्ञयोः
pratyabhijñayoḥ
प्रत्यभिज्ञानाम्
pratyabhijñānām
Locative प्रत्यभिज्ञायाम्
pratyabhijñāyām
प्रत्यभिज्ञयोः
pratyabhijñayoḥ
प्रत्यभिज्ञासु
pratyabhijñāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit