प्रयत्न

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit प्रयत्न (prayatna).

Pronunciation

edit
  • (Delhi) IPA(key): /pɾə.jət̪.nᵊ/, [pɾɐ.jɐt̪̚.nᵊ]

Noun

edit

प्रयत्न (prayatnam (Urdu spelling پريتن)

  1. effort, endeavor
    Synonyms: प्रयास (prayās), कोशिश (kośiś)
    उसने पत्थर को उठाने के लिए बहुत प्रयत्न किया
    usne patthar ko uṭhāne ke lie bahut prayatna kiyā
    He made a huge effort to pick up the rock.

Declension

edit

See also

edit

References

edit

Marathi

edit

Etymology

edit

Learned borrowing from Sanskrit प्रयत्न (prayatna).

Noun

edit

प्रयत्न (prayatnam

  1. attempt, endeavor, effort

References

edit
  • Berntsen, Maxine, “प्रयत्न”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

प्र- (pra-, towards) +‎ यत्न (yatna, performance)

Pronunciation

edit

Noun

edit

प्रयत्न (prayatna) stemm

  1. effort; endeavor; try; attempt
  2. precaution; great care

Declension

edit
Masculine a-stem declension of प्रयत्न (prayatna)
Singular Dual Plural
Nominative प्रयत्नः
prayatnaḥ
प्रयत्नौ / प्रयत्ना¹
prayatnau / prayatnā¹
प्रयत्नाः / प्रयत्नासः¹
prayatnāḥ / prayatnāsaḥ¹
Vocative प्रयत्न
prayatna
प्रयत्नौ / प्रयत्ना¹
prayatnau / prayatnā¹
प्रयत्नाः / प्रयत्नासः¹
prayatnāḥ / prayatnāsaḥ¹
Accusative प्रयत्नम्
prayatnam
प्रयत्नौ / प्रयत्ना¹
prayatnau / prayatnā¹
प्रयत्नान्
prayatnān
Instrumental प्रयत्नेन
prayatnena
प्रयत्नाभ्याम्
prayatnābhyām
प्रयत्नैः / प्रयत्नेभिः¹
prayatnaiḥ / prayatnebhiḥ¹
Dative प्रयत्नाय
prayatnāya
प्रयत्नाभ्याम्
prayatnābhyām
प्रयत्नेभ्यः
prayatnebhyaḥ
Ablative प्रयत्नात्
prayatnāt
प्रयत्नाभ्याम्
prayatnābhyām
प्रयत्नेभ्यः
prayatnebhyaḥ
Genitive प्रयत्नस्य
prayatnasya
प्रयत्नयोः
prayatnayoḥ
प्रयत्नानाम्
prayatnānām
Locative प्रयत्ने
prayatne
प्रयत्नयोः
prayatnayoḥ
प्रयत्नेषु
prayatneṣu
Notes
  • ¹Vedic

Descendants

edit