Hindi edit

Etymology edit

Learned borrowing from Sanskrit यत्न (yatna).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /jət̪.nᵊ/, [jɐt̪̚.nᵊ]

Noun edit

यत्न (yatnam

  1. effort, attempt
    Synonyms: प्रयास (prayās), प्रयत्न (prayatna), कोशिश (kośiś)
  2. pain, assiduity, exertion

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root यत् (yat) +‎ -न (-na).

Pronunciation edit

Noun edit

यत्न (yatna) stemm

  1. activity of will, volition, aspiring after
  2. performance, work
  3. effort, exertion, energy, zeal, trouble, pains, care, endeavour after
  4. a special or express remark or statement

Declension edit

Masculine a-stem declension of यत्न (yatna)
Singular Dual Plural
Nominative यत्नः
yatnaḥ
यत्नौ / यत्ना¹
yatnau / yatnā¹
यत्नाः / यत्नासः¹
yatnāḥ / yatnāsaḥ¹
Vocative यत्न
yatna
यत्नौ / यत्ना¹
yatnau / yatnā¹
यत्नाः / यत्नासः¹
yatnāḥ / yatnāsaḥ¹
Accusative यत्नम्
yatnam
यत्नौ / यत्ना¹
yatnau / yatnā¹
यत्नान्
yatnān
Instrumental यत्नेन
yatnena
यत्नाभ्याम्
yatnābhyām
यत्नैः / यत्नेभिः¹
yatnaiḥ / yatnebhiḥ¹
Dative यत्नाय
yatnāya
यत्नाभ्याम्
yatnābhyām
यत्नेभ्यः
yatnebhyaḥ
Ablative यत्नात्
yatnāt
यत्नाभ्याम्
yatnābhyām
यत्नेभ्यः
yatnebhyaḥ
Genitive यत्नस्य
yatnasya
यत्नयोः
yatnayoḥ
यत्नानाम्
yatnānām
Locative यत्ने
yatne
यत्नयोः
yatnayoḥ
यत्नेषु
yatneṣu
Notes
  • ¹Vedic

References edit