प्रवेश

Hindi edit

Etymology edit

Borrowed from Sanskrit प्रवेश (praveśa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾə.ʋeːʃ/, [pɾɐ.ʋeːʃ]

Noun edit

प्रवेश (praveśm

  1. entrance
    प्रवेश द्वार सामने जाके बाएं पे है
    praveś dvār sāmne jāke bāẽ pe hai.
    The entrance door is at the front to the right.
  2. entry, admission
    प्रवेश शुल्कpraveś śulkadmission fee

Declension edit

Derived terms edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root प्रविश् (praviś, to enter).

Pronunciation edit

Noun edit

प्रवेश (praveśa) stemm

  1. entering, entrance, penetration or intrusion into

Declension edit

Masculine a-stem declension of प्रवेश (praveśa)
Singular Dual Plural
Nominative प्रवेशः
praveśaḥ
प्रवेशौ / प्रवेशा¹
praveśau / praveśā¹
प्रवेशाः / प्रवेशासः¹
praveśāḥ / praveśāsaḥ¹
Vocative प्रवेश
praveśa
प्रवेशौ / प्रवेशा¹
praveśau / praveśā¹
प्रवेशाः / प्रवेशासः¹
praveśāḥ / praveśāsaḥ¹
Accusative प्रवेशम्
praveśam
प्रवेशौ / प्रवेशा¹
praveśau / praveśā¹
प्रवेशान्
praveśān
Instrumental प्रवेशेन
praveśena
प्रवेशाभ्याम्
praveśābhyām
प्रवेशैः / प्रवेशेभिः¹
praveśaiḥ / praveśebhiḥ¹
Dative प्रवेशाय
praveśāya
प्रवेशाभ्याम्
praveśābhyām
प्रवेशेभ्यः
praveśebhyaḥ
Ablative प्रवेशात्
praveśāt
प्रवेशाभ्याम्
praveśābhyām
प्रवेशेभ्यः
praveśebhyaḥ
Genitive प्रवेशस्य
praveśasya
प्रवेशयोः
praveśayoḥ
प्रवेशानाम्
praveśānām
Locative प्रवेशे
praveśe
प्रवेशयोः
praveśayoḥ
प्रवेशेषु
praveśeṣu
Notes
  • ¹Vedic

References edit