प्रीणाति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *prináHti, from Proto-Indo-Iranian *prináHti, from Proto-Indo-European *pri-néH-ti (nasal infix athematic present), from *preyH- (to like; love). Cognate with Younger Avestan 𐬁𐬟𐬭𐬍𐬥𐬀𐬌𐬙𐬌 (āfrīnaiti), Old English frēoġan (to love), English free and friend, Proto-Slavic *prijati (whence Serbo-Croatian пријати, prijati (to be pleasing), Polish sprzyjać (to favor), Old Church Slavonic приꙗти (prijati, to please, accept) (Glagolitic spelling ⱂⱃⰹⱑⱅⰹ (priěti))).

Pronunciation

edit

Verb

edit

प्रीणाति (prīṇā́ti) third-singular indicative (class 9, type UP, root प्री)[1]

  1. to please, gladden, delight, gratify, cheer
  2. to comfort, soothe, propitiate

Conjugation

edit
Present: प्रीणाति (prīṇā́ti), प्रीणीते (prīṇīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्रीणाति
prīṇā́ti
प्रीणीतः
prīṇītáḥ
प्रीणन्ति
prīṇánti
प्रीणीते
prīṇīté
प्रीणाते
prīṇā́te
प्रीणते
prīṇáte
Second प्रीणासि
prīṇā́si
प्रीणीथः
prīṇītháḥ
प्रीणीथ
prīṇīthá
प्रीणीषे
prīṇīṣé
प्रीणाथे
prīṇā́the
प्रीणीध्वे
prīṇīdhvé
First प्रीणामि
prīṇā́mi
प्रीणीवः
prīṇīváḥ
प्रीणीमः / प्रीणीमसि¹
prīṇīmáḥ / prīṇīmási¹
प्रीणे
prīṇé
प्रीणीवहे
prīṇīváhe
प्रीणीमहे
prīṇīmáhe
Imperative
Third प्रीणातु
prīṇā́tu
प्रीणीताम्
prīṇītā́m
प्रीणन्तु
prīṇántu
प्रीणीताम्
prīṇītā́m
प्रीणाताम्
prīṇā́tām
प्रीणताम्
prīṇátām
Second प्रीणीहि
prīṇīhí
प्रीणीतम्
prīṇītám
प्रीणीत
prīṇītá
प्रीणीष्व
prīṇīṣvá
प्रीणाथाम्
prīṇā́thām
प्रीणीध्वम्
prīṇīdhvám
First प्रीणानि
prīṇā́ni
प्रीणाव
prīṇā́va
प्रीणाम
prīṇā́ma
प्रीणै
prīṇaí
प्रीणावहै
prīṇā́vahai
प्रीणामहै
prīṇā́mahai
Optative/Potential
Third प्रीणीयात्
prīṇīyā́t
प्रीणीयाताम्
prīṇīyā́tām
प्रीणीयुः
prīṇīyúḥ
प्रीणीत
prīṇītá
प्रीणीयाताम्
prīṇīyā́tām
प्रीणीरन्
prīṇīrán
Second प्रीणीयाः
prīṇīyā́ḥ
प्रीणीयातम्
prīṇīyā́tam
प्रीणीयात
prīṇīyā́ta
प्रीणीथाः
prīṇīthā́ḥ
प्रीणीयाथाम्
prīṇīyā́thām
प्रीणीध्वम्
prīṇīdhvám
First प्रीणीयाम्
prīṇīyā́m
प्रीणीयाव
prīṇīyā́va
प्रीणीयाम
prīṇīyā́ma
प्रीणीय
prīṇīyá
प्रीणीवहि
prīṇīváhi
प्रीणीमहि
prīṇīmáhi
Subjunctive
Third प्रीणात् / प्रीणाति
prīṇā́t / prīṇā́ti
प्रीणातः
prīṇā́taḥ
प्रीणान्
prīṇā́n
प्रीणाते / प्रीणातै
prīṇā́te / prīṇā́tai
प्रीणैते
prīṇaíte
प्रीणान्त / प्रीणान्तै
prīṇā́nta / prīṇā́ntai
Second प्रीणाः / प्रीणासि
prīṇā́ḥ / prīṇā́si
प्रीणाथः
prīṇā́thaḥ
प्रीणाथ
prīṇā́tha
प्रीणासे / प्रीणासै
prīṇā́se / prīṇā́sai
प्रीणैथे
prīṇaíthe
प्रीणाध्वै
prīṇā́dhvai
First प्रीणानि / प्रीणा
prīṇā́ni / prīṇā́
प्रीणाव
prīṇā́va
प्रीणाम
prīṇā́ma
प्रीणै
prīṇaí
प्रीणावहै
prīṇā́vahai
प्रीणामहै
prīṇā́mahai
Participles
प्रीणत्
prīṇát
प्रीणान
prīṇāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अप्रीणात् (áprīṇāt), अप्रीणीत (áprīṇīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अप्रीणात्
áprīṇāt
अप्रीणीताम्
áprīṇītām
अप्रीणन्
áprīṇan
अप्रीणीत
áprīṇīta
अप्रीणाताम्
áprīṇātām
अप्रीणत
áprīṇata
Second अप्रीणाः
áprīṇāḥ
अप्रीणीतम्
áprīṇītam
अप्रीणीत
áprīṇīta
अप्रीणीथाः
áprīṇīthāḥ
अप्रीणाथाम्
áprīṇāthām
अप्रीणीध्वम्
áprīṇīdhvam
First अप्रीणाम्
áprīṇām
अप्रीणीव
áprīṇīva
अप्रीणीम
áprīṇīma
अप्रीणि
áprīṇi
अप्रीणीवहि
áprīṇīvahi
अप्रीणीमहि
áprīṇīmahi

References

edit
  1. ^ Monier Williams (1899) “प्री”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 709, column 3.