Sanskrit edit

Alternative scripts edit

Etymology edit

Inherited from Proto-Indo-European *preyH-.

Pronunciation edit

Root edit

प्री (prī)

  1. to please, gladden, delight, gratify, cheer, comfort
  2. to like, love, adore [+accusative]

Derived terms edit

Adjective edit

प्री (prī) stem

  1. (in compounds) loving, delighting [in], pleasing [in], lover [of], enjoying
    घृतप्री
    ghṛtaprī
    enjoying ghee (as Agni)

Declension edit

Masculine ī-stem declension of प्री (prī)
Singular Dual Plural
Nominative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Vocative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Accusative प्रियम्
priyam
प्रियौ
priyau
प्रियः
priyaḥ
Instrumental प्रिया
priyā
प्रीभ्याम्
prībhyām
प्रीभिः
prībhiḥ
Dative प्रिये / प्रियै¹
priye / priyai¹
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Ablative प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Genitive प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रियोः
priyoḥ
प्रियाम् / प्रीणाम्¹
priyām / prīṇām¹
Locative प्रियि / प्रियाम्¹
priyi / priyām¹
प्रियोः
priyoḥ
प्रीषु
prīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ī-stem declension of प्री (prī)
Singular Dual Plural
Nominative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Vocative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Accusative प्रियम्
priyam
प्रियौ
priyau
प्रियः
priyaḥ
Instrumental प्रिया
priyā
प्रीभ्याम्
prībhyām
प्रीभिः
prībhiḥ
Dative प्रिये / प्रियै¹
priye / priyai¹
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Ablative प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Genitive प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रियोः
priyoḥ
प्रियाम् / प्रीणाम्¹
priyām / prīṇām¹
Locative प्रियि / प्रियाम्¹
priyi / priyām¹
प्रियोः
priyoḥ
प्रीषु
prīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter ī-stem declension of प्री (prī)
Singular Dual Plural
Nominative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Vocative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Accusative प्रियम्
priyam
प्रियौ
priyau
प्रियः
priyaḥ
Instrumental प्रिया
priyā
प्रीभ्याम्
prībhyām
प्रीभिः
prībhiḥ
Dative प्रिये / प्रियै¹
priye / priyai¹
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Ablative प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Genitive प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रियोः
priyoḥ
प्रियाम् / प्रीणाम्¹
priyām / prīṇām¹
Locative प्रियि / प्रियाम्¹
priyi / priyām¹
प्रियोः
priyoḥ
प्रीषु
prīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Further reading edit