बन्दिन्

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

From Hindustani بندی / बंदी (bandī), from Classical Persian بندی (bandī), from بند (band) + ـی () (of which the Sanskrit equivalent is -इन् (-in)). Doublet of बन्धिन् (bandhin).

Alternative forms edit

Adjective edit

बन्दिन् (bandin) stem

  1. (New Sanskrit) prisoner, captive, slave
Declension edit
Masculine in-stem declension of बन्दिन् (bandin)
Singular Dual Plural
Nominative बन्दी
bandī
बन्दिनौ
bandinau
बन्दिनः
bandinaḥ
Vocative बन्दिन्
bandin
बन्दिनौ
bandinau
बन्दिनः
bandinaḥ
Accusative बन्दिनम्
bandinam
बन्दिनौ
bandinau
बन्दिनः
bandinaḥ
Instrumental बन्दिना
bandinā
बन्दिभ्याम्
bandibhyām
बन्दिभिः
bandibhiḥ
Dative बन्दिने
bandine
बन्दिभ्याम्
bandibhyām
बन्दिभ्यः
bandibhyaḥ
Ablative बन्दिनः
bandinaḥ
बन्दिभ्याम्
bandibhyām
बन्दिभ्यः
bandibhyaḥ
Genitive बन्दिनः
bandinaḥ
बन्दिनोः
bandinoḥ
बन्दिनाम्
bandinām
Locative बन्दिनि
bandini
बन्दिनोः
bandinoḥ
बन्दिषु
bandiṣu
Feminine ī-stem declension of बन्दिनी (bandinī)
Singular Dual Plural
Nominative बन्दिनी
bandinī
बन्दिन्यौ
bandinyau
बन्दिन्यः
bandinyaḥ
Vocative बन्दिनि
bandini
बन्दिन्यौ
bandinyau
बन्दिन्यः
bandinyaḥ
Accusative बन्दिनीम्
bandinīm
बन्दिन्यौ
bandinyau
बन्दिनीः
bandinīḥ
Instrumental बन्दिन्या
bandinyā
बन्दिनीभ्याम्
bandinībhyām
बन्दिनीभिः
bandinībhiḥ
Dative बन्दिन्यै
bandinyai
बन्दिनीभ्याम्
bandinībhyām
बन्दिनीभ्यः
bandinībhyaḥ
Ablative बन्दिन्याः
bandinyāḥ
बन्दिनीभ्याम्
bandinībhyām
बन्दिनीभ्यः
bandinībhyaḥ
Genitive बन्दिन्याः
bandinyāḥ
बन्दिन्योः
bandinyoḥ
बन्दिनीनाम्
bandinīnām
Locative बन्दिन्याम्
bandinyām
बन्दिन्योः
bandinyoḥ
बन्दिनीषु
bandinīṣu
Neuter in-stem declension of बन्दिन् (bandin)
Singular Dual Plural
Nominative बन्दि
bandi
बन्दिनी
bandinī
बन्दीनि
bandīni
Vocative बन्दि / बन्दिन्
bandi / bandin
बन्दिनी
bandinī
बन्दीनि
bandīni
Accusative बन्दि
bandi
बन्दिनी
bandinī
बन्दीनि
bandīni
Instrumental बन्दिना
bandinā
बन्दिभ्याम्
bandibhyām
बन्दिभिः
bandibhiḥ
Dative बन्दिने
bandine
बन्दिभ्याम्
bandibhyām
बन्दिभ्यः
bandibhyaḥ
Ablative बन्दिनः
bandinaḥ
बन्दिभ्याम्
bandibhyām
बन्दिभ्यः
bandibhyaḥ
Genitive बन्दिनः
bandinaḥ
बन्दिनोः
bandinoḥ
बन्दिनाम्
bandinām
Locative बन्दिनि
bandini
बन्दिनोः
bandinoḥ
बन्दिषु
bandiṣu

Etymology 2 edit

See the etymology of the corresponding lemma form.

Noun edit

बन्दिन् (bandin) stemm

  1. (Later Sanskrit) Alternative spelling of वन्दिन् (vandin, praiser, bard, herald)
Declension edit
Masculine in-stem declension of बन्दिन् (bandin)
Singular Dual Plural
Nominative बन्दी
bandī
बन्दिनौ
bandinau
बन्दिनः
bandinaḥ
Vocative बन्दिन्
bandin
बन्दिनौ
bandinau
बन्दिनः
bandinaḥ
Accusative बन्दिनम्
bandinam
बन्दिनौ
bandinau
बन्दिनः
bandinaḥ
Instrumental बन्दिना
bandinā
बन्दिभ्याम्
bandibhyām
बन्दिभिः
bandibhiḥ
Dative बन्दिने
bandine
बन्दिभ्याम्
bandibhyām
बन्दिभ्यः
bandibhyaḥ
Ablative बन्दिनः
bandinaḥ
बन्दिभ्याम्
bandibhyām
बन्दिभ्यः
bandibhyaḥ
Genitive बन्दिनः
bandinaḥ
बन्दिनोः
bandinoḥ
बन्दिनाम्
bandinām
Locative बन्दिनि
bandini
बन्दिनोः
bandinoḥ
बन्दिषु
bandiṣu

Further reading edit