बुभुक्षु

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit बुभुक्षु (bubhukṣu).

Pronunciation

edit
  • (Delhi) IPA(key): /bʊ.bʱʊk.ʂuː/, [bʊ.bʱʊk.ʃuː]

Adjective

edit

बुभुक्षु (bubhukṣu) (indeclinable)

  1. desirous of eating food; hungry
    Synonyms: भूखा (bhūkhā), क्षुधित (kṣudhit), बुभुक्षित (bubhukṣit)
  2. desirous of worldly enjoyment

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Back-formation from बुभुक्षति (bubhukṣati, wishes to eat, desiderative) +‎ -उ (-u), from the root भुज् (bhuj, to enjoy, to eat).

Pronunciation

edit

Adjective

edit

बुभुक्षु (bubhukṣu) stem

  1. desirous of eating food; hungry
    Synonyms: see Thesaurus:बुभुक्षु
  2. desirous of worldly enjoyment or carnal pleasure

Declension

edit
Masculine u-stem declension of बुभुक्षु (bubhukṣu)
Singular Dual Plural
Nominative बुभुक्षुः
bubhukṣuḥ
बुभुक्षू
bubhukṣū
बुभुक्षवः
bubhukṣavaḥ
Vocative बुभुक्षो
bubhukṣo
बुभुक्षू
bubhukṣū
बुभुक्षवः
bubhukṣavaḥ
Accusative बुभुक्षुम्
bubhukṣum
बुभुक्षू
bubhukṣū
बुभुक्षून्
bubhukṣūn
Instrumental बुभुक्षुणा / बुभुक्ष्वा¹
bubhukṣuṇā / bubhukṣvā¹
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभिः
bubhukṣubhiḥ
Dative बुभुक्षवे
bubhukṣave
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Ablative बुभुक्षोः
bubhukṣoḥ
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Genitive बुभुक्षोः
bubhukṣoḥ
बुभुक्ष्वोः
bubhukṣvoḥ
बुभुक्षूणाम्
bubhukṣūṇām
Locative बुभुक्षौ
bubhukṣau
बुभुक्ष्वोः
bubhukṣvoḥ
बुभुक्षुषु
bubhukṣuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of बुभुक्षु (bubhukṣu)
Singular Dual Plural
Nominative बुभुक्षुः
bubhukṣuḥ
बुभुक्षू
bubhukṣū
बुभुक्षवः
bubhukṣavaḥ
Vocative बुभुक्षो
bubhukṣo
बुभुक्षू
bubhukṣū
बुभुक्षवः
bubhukṣavaḥ
Accusative बुभुक्षुम्
bubhukṣum
बुभुक्षू
bubhukṣū
बुभुक्षूः
bubhukṣūḥ
Instrumental बुभुक्ष्वा
bubhukṣvā
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभिः
bubhukṣubhiḥ
Dative बुभुक्षवे / बुभुक्ष्वै¹
bubhukṣave / bubhukṣvai¹
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Ablative बुभुक्षोः / बुभुक्ष्वाः¹ / बुभुक्ष्वै²
bubhukṣoḥ / bubhukṣvāḥ¹ / bubhukṣvai²
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Genitive बुभुक्षोः / बुभुक्ष्वाः¹ / बुभुक्ष्वै²
bubhukṣoḥ / bubhukṣvāḥ¹ / bubhukṣvai²
बुभुक्ष्वोः
bubhukṣvoḥ
बुभुक्षूणाम्
bubhukṣūṇām
Locative बुभुक्षौ / बुभुक्ष्वाम्¹
bubhukṣau / bubhukṣvām¹
बुभुक्ष्वोः
bubhukṣvoḥ
बुभुक्षुषु
bubhukṣuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of बुभुक्षु (bubhukṣu)
Singular Dual Plural
Nominative बुभुक्षु
bubhukṣu
बुभुक्षुणी
bubhukṣuṇī
बुभुक्षूणि / बुभुक्षु¹ / बुभुक्षू¹
bubhukṣūṇi / bubhukṣu¹ / bubhukṣū¹
Vocative बुभुक्षु / बुभुक्षो
bubhukṣu / bubhukṣo
बुभुक्षुणी
bubhukṣuṇī
बुभुक्षूणि / बुभुक्षु¹ / बुभुक्षू¹
bubhukṣūṇi / bubhukṣu¹ / bubhukṣū¹
Accusative बुभुक्षु
bubhukṣu
बुभुक्षुणी
bubhukṣuṇī
बुभुक्षूणि / बुभुक्षु¹ / बुभुक्षू¹
bubhukṣūṇi / bubhukṣu¹ / bubhukṣū¹
Instrumental बुभुक्षुणा / बुभुक्ष्वा¹
bubhukṣuṇā / bubhukṣvā¹
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभिः
bubhukṣubhiḥ
Dative बुभुक्षुणे / बुभुक्षवे¹
bubhukṣuṇe / bubhukṣave¹
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Ablative बुभुक्षुणः / बुभुक्षोः¹
bubhukṣuṇaḥ / bubhukṣoḥ¹
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Genitive बुभुक्षुणः / बुभुक्षोः¹
bubhukṣuṇaḥ / bubhukṣoḥ¹
बुभुक्षुणोः
bubhukṣuṇoḥ
बुभुक्षूणाम्
bubhukṣūṇām
Locative बुभुक्षुणि / बुभुक्षौ¹
bubhukṣuṇi / bubhukṣau¹
बुभुक्षुणोः
bubhukṣuṇoḥ
बुभुक्षुषु
bubhukṣuṣu
Notes
  • ¹Vedic

Further reading

edit