Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *bʰáyatay, from Proto-Indo-Iranian *bʰáyatay, from Proto-Indo-European *bʰéyh₂-tor, from *bʰeyh₂- (to fear, be afraid). Cognate with Avestan 𐬠𐬀𐬫𐬈𐬥𐬙𐬈 (bayente, they are afraid), Old English bifian (to tremble), Old Church Slavonic боꙗти сѧ (bojati sę), Lithuanian bijóti (to be afraid).

Pronunciation

edit

Verb

edit

भयते (bháyate) third-singular indicative (type A, root भी) middle voice (atmanepada)

  1. (Vedic) to fear, be afraid

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: भयितुम् (bháyitum)
Undeclinable
Infinitive भयितुम्
bháyitum
Gerund भित्वा
bhitvā́
Participles
Masculine/Neuter Gerundive भयितव्य / भनीय
bhayitavyà / bhanī́ya
Feminine Gerundive भयितव्या / भनीया
bhayitavyā̀ / bhanī́yā
Masculine/Neuter Past Passive Participle भित
bhitá
Feminine Past Passive Participle भिता
bhitā́
Masculine/Neuter Past Active Participle भितवत्
bhitávat
Feminine Past Active Participle भितवती
bhitávatī
Present: भयति (bháyati), भयते (bháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भयति
bháyati
भयतः
bháyataḥ
भयन्ति
bháyanti
भयते
bháyate
भयेते
bháyete
भयन्ते
bháyante
Second भयसि
bháyasi
भयथः
bháyathaḥ
भयथ
bháyatha
भयसे
bháyase
भयेथे
bháyethe
भयध्वे
bháyadhve
First भयामि
bháyāmi
भयावः
bháyāvaḥ
भयामः / भयामसि¹
bháyāmaḥ / bháyāmasi¹
भये
bháye
भयावहे
bháyāvahe
भयामहे
bháyāmahe
Imperative
Third भयतु
bháyatu
भयताम्
bháyatām
भयन्तु
bháyantu
भयताम्
bháyatām
भयेताम्
bháyetām
भयन्ताम्
bháyantām
Second भय
bháya
भयतम्
bháyatam
भयत
bháyata
भयस्व
bháyasva
भयेथाम्
bháyethām
भयध्वम्
bháyadhvam
First भयानि
bháyāni
भयाव
bháyāva
भयाम
bháyāma
भयै
bháyai
भयावहै
bháyāvahai
भयामहै
bháyāmahai
Optative/Potential
Third भयेत्
bháyet
भयेताम्
bháyetām
भयेयुः
bháyeyuḥ
भयेत
bháyeta
भयेयाताम्
bháyeyātām
भयेरन्
bháyeran
Second भयेः
bháyeḥ
भयेतम्
bháyetam
भयेत
bháyeta
भयेथाः
bháyethāḥ
भयेयाथाम्
bháyeyāthām
भयेध्वम्
bháyedhvam
First भयेयम्
bháyeyam
भयेव
bháyeva
भयेम
bháyema
भयेय
bháyeya
भयेवहि
bháyevahi
भयेमहि
bháyemahi
Subjunctive
Third भयात् / भयाति
bháyāt / bháyāti
भयातः
bháyātaḥ
भयान्
bháyān
भयाते / भयातै
bháyāte / bháyātai
भयैते
bháyaite
भयन्त / भयान्तै
bháyanta / bháyāntai
Second भयाः / भयासि
bháyāḥ / bháyāsi
भयाथः
bháyāthaḥ
भयाथ
bháyātha
भयासे / भयासै
bháyāse / bháyāsai
भयैथे
bháyaithe
भयाध्वै
bháyādhvai
First भयानि
bháyāni
भयाव
bháyāva
भयाम
bháyāma
भयै
bháyai
भयावहै
bháyāvahai
भयामहै
bháyāmahai
Participles
भयत्
bháyat
भयमान
bháyamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अभयत् (ábhayat), अभयत (ábhayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभयत्
ábhayat
अभयताम्
ábhayatām
अभयन्
ábhayan
अभयत
ábhayata
अभयेताम्
ábhayetām
अभयन्त
ábhayanta
Second अभयः
ábhayaḥ
अभयतम्
ábhayatam
अभयत
ábhayata
अभयथाः
ábhayathāḥ
अभयेथाम्
ábhayethām
अभयध्वम्
ábhayadhvam
First अभयम्
ábhayam
अभयाव
ábhayāva
अभयाम
ábhayāma
अभये
ábhaye
अभयावहि
ábhayāvahi
अभयामहि
ábhayāmahi
Future: भयिष्यति (bhayiṣyáti), भयिष्यते (bhayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भयिष्यति
bhayiṣyáti
भयिष्यतः
bhayiṣyátaḥ
भयिष्यन्ति
bhayiṣyánti
भयिष्यते
bhayiṣyáte
भयिष्येते
bhayiṣyéte
भयिष्यन्ते
bhayiṣyánte
Second भयिष्यसि
bhayiṣyási
भयिष्यथः
bhayiṣyáthaḥ
भयिष्यथ
bhayiṣyátha
भयिष्यसे
bhayiṣyáse
भयिष्येथे
bhayiṣyéthe
भयिष्यध्वे
bhayiṣyádhve
First भयिष्यामि
bhayiṣyā́mi
भयिष्यावः
bhayiṣyā́vaḥ
भयिष्यामः / भयिष्यामसि¹
bhayiṣyā́maḥ / bhayiṣyā́masi¹
भयिष्ये
bhayiṣyé
भयिष्यावहे
bhayiṣyā́vahe
भयिष्यामहे
bhayiṣyā́mahe
Participles
भयिष्यत्
bhayiṣyát
भयिष्यमाण
bhayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अभयिष्यत् (ábhayiṣyat), अभयिष्यत (ábhayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभयिष्यत्
ábhayiṣyat
अभयिष्यताम्
ábhayiṣyatām
अभयिष्यन्
ábhayiṣyan
अभयिष्यत
ábhayiṣyata
अभयिष्येताम्
ábhayiṣyetām
अभयिष्यन्त
ábhayiṣyanta
Second अभयिष्यः
ábhayiṣyaḥ
अभयिष्यतम्
ábhayiṣyatam
अभयिष्यत
ábhayiṣyata
अभयिष्यथाः
ábhayiṣyathāḥ
अभयिष्येथाम्
ábhayiṣyethām
अभयिष्यध्वम्
ábhayiṣyadhvam
First अभयिष्यम्
ábhayiṣyam
अभयिष्याव
ábhayiṣyāva
अभयिष्याम
ábhayiṣyāma
अभयिष्ये
ábhayiṣye
अभयिष्यावहि
ábhayiṣyāvahi
अभयिष्यामहि
ábhayiṣyāmahi
Benedictive/Precative: भ्यात् (bhyā́t) or भ्याः (bhyā́ḥ), भयिषीष्ट (bhayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third भ्यात् / भ्याः¹
bhyā́t / bhyā́ḥ¹
भ्यास्ताम्
bhyā́stām
भ्यासुः
bhyā́suḥ
भयिषीष्ट
bhayiṣīṣṭá
भयिषीयास्ताम्²
bhayiṣīyā́stām²
भयिषीरन्
bhayiṣīrán
Second भ्याः
bhyā́ḥ
भ्यास्तम्
bhyā́stam
भ्यास्त
bhyā́sta
भयिषीष्ठाः
bhayiṣīṣṭhā́ḥ
भयिषीयास्थाम्²
bhayiṣīyā́sthām²
भयिषीढ्वम्
bhayiṣīḍhvám
First भ्यासम्
bhyā́sam
भ्यास्व
bhyā́sva
भ्यास्म
bhyā́sma
भयिषीय
bhayiṣīyá
भयिषीवहि
bhayiṣīváhi
भयिषीमहि
bhayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: भयामास (bhayā́mā́sa) or भयांचकार (bhayā́ṃcakā́ra), भयांचक्रे (bhayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भयामास / भयांचकार
bhayā́mā́sa / bhayā́ṃcakā́ra
भयामासतुः / भयांचक्रतुः
bhayā́māsátuḥ / bhayā́ṃcakrátuḥ
भयामासुः / भयांचक्रुः
bhayā́māsúḥ / bhayā́ṃcakrúḥ
भयांचक्रे
bhayā́ṃcakré
भयांचक्राते
bhayā́ṃcakrā́te
भयांचक्रिरे
bhayā́ṃcakriré
Second भयामासिथ / भयांचकर्थ
bhayā́mā́sitha / bhayā́ṃcakártha
भयामासथुः / भयांचक्रथुः
bhayā́māsáthuḥ / bhayā́ṃcakráthuḥ
भयामास / भयांचक्र
bhayā́māsá / bhayā́ṃcakrá
भयांचकृषे
bhayā́ṃcakṛṣé
भयांचक्राथे
bhayā́ṃcakrā́the
भयांचकृध्वे
bhayā́ṃcakṛdhvé
First भयामास / भयांचकर
bhayā́mā́sa / bhayā́ṃcakára
भयामासिव / भयांचकृव
bhayā́māsivá / bhayā́ṃcakṛvá
भयामासिम / भयांचकृम
bhayā́māsimá / bhayā́ṃcakṛmá
भयांचक्रे
bhayā́ṃcakré
भयांचकृवहे
bhayā́ṃcakṛváhe
भयांचकृमहे
bhayā́ṃcakṛmáhe
Participles
भयामासिवांस् / भयांचकृवांस्
bhayā́māsivā́ṃs / bhayā́ṃcakṛvā́ṃs
भयांचक्राण
bhayā́ṃcakrāṇá
edit