भास्वर

Hindi

edit
Chemical element
भा
Previous: सैकता (saiktā) (सै)
Next: गंधक (gandhak) (गं)

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

भास्वर (bhāsvarm (Urdu spelling بھاسور)

  1. phosphorus
    Synonym: फास्फोरस (phāsphoras)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

भास् (bhās) +‎ -वर (-vara)

Pronunciation

edit

Adjective

edit

भास्वर (bhāsvará) stem

  1. shining, luminous

Declension

edit
Masculine a-stem declension of भास्वर (bhāsvara)
Singular Dual Plural
Nominative भास्वरः
bhāsvaraḥ
भास्वरौ / भास्वरा¹
bhāsvarau / bhāsvarā¹
भास्वराः / भास्वरासः¹
bhāsvarāḥ / bhāsvarāsaḥ¹
Vocative भास्वर
bhāsvara
भास्वरौ / भास्वरा¹
bhāsvarau / bhāsvarā¹
भास्वराः / भास्वरासः¹
bhāsvarāḥ / bhāsvarāsaḥ¹
Accusative भास्वरम्
bhāsvaram
भास्वरौ / भास्वरा¹
bhāsvarau / bhāsvarā¹
भास्वरान्
bhāsvarān
Instrumental भास्वरेण
bhāsvareṇa
भास्वराभ्याम्
bhāsvarābhyām
भास्वरैः / भास्वरेभिः¹
bhāsvaraiḥ / bhāsvarebhiḥ¹
Dative भास्वराय
bhāsvarāya
भास्वराभ्याम्
bhāsvarābhyām
भास्वरेभ्यः
bhāsvarebhyaḥ
Ablative भास्वरात्
bhāsvarāt
भास्वराभ्याम्
bhāsvarābhyām
भास्वरेभ्यः
bhāsvarebhyaḥ
Genitive भास्वरस्य
bhāsvarasya
भास्वरयोः
bhāsvarayoḥ
भास्वराणाम्
bhāsvarāṇām
Locative भास्वरे
bhāsvare
भास्वरयोः
bhāsvarayoḥ
भास्वरेषु
bhāsvareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भास्वरा (bhāsvarā)
Singular Dual Plural
Nominative भास्वरा
bhāsvarā
भास्वरे
bhāsvare
भास्वराः
bhāsvarāḥ
Vocative भास्वरे
bhāsvare
भास्वरे
bhāsvare
भास्वराः
bhāsvarāḥ
Accusative भास्वराम्
bhāsvarām
भास्वरे
bhāsvare
भास्वराः
bhāsvarāḥ
Instrumental भास्वरया / भास्वरा¹
bhāsvarayā / bhāsvarā¹
भास्वराभ्याम्
bhāsvarābhyām
भास्वराभिः
bhāsvarābhiḥ
Dative भास्वरायै
bhāsvarāyai
भास्वराभ्याम्
bhāsvarābhyām
भास्वराभ्यः
bhāsvarābhyaḥ
Ablative भास्वरायाः / भास्वरायै²
bhāsvarāyāḥ / bhāsvarāyai²
भास्वराभ्याम्
bhāsvarābhyām
भास्वराभ्यः
bhāsvarābhyaḥ
Genitive भास्वरायाः / भास्वरायै²
bhāsvarāyāḥ / bhāsvarāyai²
भास्वरयोः
bhāsvarayoḥ
भास्वराणाम्
bhāsvarāṇām
Locative भास्वरायाम्
bhāsvarāyām
भास्वरयोः
bhāsvarayoḥ
भास्वरासु
bhāsvarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भास्वर (bhāsvara)
Singular Dual Plural
Nominative भास्वरम्
bhāsvaram
भास्वरे
bhāsvare
भास्वराणि / भास्वरा¹
bhāsvarāṇi / bhāsvarā¹
Vocative भास्वर
bhāsvara
भास्वरे
bhāsvare
भास्वराणि / भास्वरा¹
bhāsvarāṇi / bhāsvarā¹
Accusative भास्वरम्
bhāsvaram
भास्वरे
bhāsvare
भास्वराणि / भास्वरा¹
bhāsvarāṇi / bhāsvarā¹
Instrumental भास्वरेण
bhāsvareṇa
भास्वराभ्याम्
bhāsvarābhyām
भास्वरैः / भास्वरेभिः¹
bhāsvaraiḥ / bhāsvarebhiḥ¹
Dative भास्वराय
bhāsvarāya
भास्वराभ्याम्
bhāsvarābhyām
भास्वरेभ्यः
bhāsvarebhyaḥ
Ablative भास्वरात्
bhāsvarāt
भास्वराभ्याम्
bhāsvarābhyām
भास्वरेभ्यः
bhāsvarebhyaḥ
Genitive भास्वरस्य
bhāsvarasya
भास्वरयोः
bhāsvarayoḥ
भास्वराणाम्
bhāsvarāṇām
Locative भास्वरे
bhāsvare
भास्वरयोः
bhāsvarayoḥ
भास्वरेषु
bhāsvareṣu
Notes
  • ¹Vedic

Descendants

edit
  • Bengali: ভাস্বর (bhaśśor)

References

edit