Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Feminine form of भूत (bhūta, living being).

Pronunciation

edit

Noun

edit

भूति (bhūti) stemf

  1. existence, being
  2. well-being, thriving, prosperity, might, power, wealth, fortune
  3. welfare personified
  4. superhuman power (as attainable by the practice of austerity and magical rites)
  5. ornament, decoration
  6. ashes

Declension

edit
Feminine i-stem declension of भूति (bhūti)
Singular Dual Plural
Nominative भूतिः
bhūtiḥ
भूती
bhūtī
भूतयः
bhūtayaḥ
Vocative भूते
bhūte
भूती
bhūtī
भूतयः
bhūtayaḥ
Accusative भूतिम्
bhūtim
भूती
bhūtī
भूतीः
bhūtīḥ
Instrumental भूत्या / भूती¹
bhūtyā / bhūtī¹
भूतिभ्याम्
bhūtibhyām
भूतिभिः
bhūtibhiḥ
Dative भूतये / भूत्यै² / भूती¹
bhūtaye / bhūtyai² / bhūtī¹
भूतिभ्याम्
bhūtibhyām
भूतिभ्यः
bhūtibhyaḥ
Ablative भूतेः / भूत्याः² / भूत्यै³
bhūteḥ / bhūtyāḥ² / bhūtyai³
भूतिभ्याम्
bhūtibhyām
भूतिभ्यः
bhūtibhyaḥ
Genitive भूतेः / भूत्याः² / भूत्यै³
bhūteḥ / bhūtyāḥ² / bhūtyai³
भूत्योः
bhūtyoḥ
भूतीनाम्
bhūtīnām
Locative भूतौ / भूत्याम्² / भूता¹
bhūtau / bhūtyām² / bhūtā¹
भूत्योः
bhūtyoḥ
भूतिषु
bhūtiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit
  • Tagalog: buti

References

edit