भृङ्गार

Sanskrit

edit

Etymology

edit

Possibly related to भृ (bhṛ, to bear).

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

भृङ्गार (bhṛṅgāram or n (भृङ्गार)

  1. gold, the heavy yellow elemental metal of great value, with atomic number 79 and symbol Au.
    Synonyms: कनक (kanaka), हिरण्य (hiraṇya), सुवर्ण (suvarṇa), स्वर्ण (svarṇa), कनकायस् (kanakāyas), स्वायस् (svāyas)
  2. any precious metal
  3. any shiny substance
  4. something which is precious
    Synonyms: मूल्यवत् (mūlyavat), मूल्यु (mūlyu), रत्न (ratna), प्रवाल (pravāla)

Declension

edit
Masculine a-stem declension of भृङ्गार (bhṛṅgāra)
Singular Dual Plural
Nominative भृङ्गारः
bhṛṅgāraḥ
भृङ्गारौ / भृङ्गारा¹
bhṛṅgārau / bhṛṅgārā¹
भृङ्गाराः / भृङ्गारासः¹
bhṛṅgārāḥ / bhṛṅgārāsaḥ¹
Vocative भृङ्गार
bhṛṅgāra
भृङ्गारौ / भृङ्गारा¹
bhṛṅgārau / bhṛṅgārā¹
भृङ्गाराः / भृङ्गारासः¹
bhṛṅgārāḥ / bhṛṅgārāsaḥ¹
Accusative भृङ्गारम्
bhṛṅgāram
भृङ्गारौ / भृङ्गारा¹
bhṛṅgārau / bhṛṅgārā¹
भृङ्गारान्
bhṛṅgārān
Instrumental भृङ्गारेण
bhṛṅgāreṇa
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारैः / भृङ्गारेभिः¹
bhṛṅgāraiḥ / bhṛṅgārebhiḥ¹
Dative भृङ्गाराय
bhṛṅgārāya
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारेभ्यः
bhṛṅgārebhyaḥ
Ablative भृङ्गारात्
bhṛṅgārāt
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारेभ्यः
bhṛṅgārebhyaḥ
Genitive भृङ्गारस्य
bhṛṅgārasya
भृङ्गारयोः
bhṛṅgārayoḥ
भृङ्गाराणाम्
bhṛṅgārāṇām
Locative भृङ्गारे
bhṛṅgāre
भृङ्गारयोः
bhṛṅgārayoḥ
भृङ्गारेषु
bhṛṅgāreṣu
Notes
  • ¹Vedic
Neuter a-stem declension of भृङ्गार (bhṛṅgāra)
Singular Dual Plural
Nominative भृङ्गारम्
bhṛṅgāram
भृङ्गारे
bhṛṅgāre
भृङ्गाराणि / भृङ्गारा¹
bhṛṅgārāṇi / bhṛṅgārā¹
Vocative भृङ्गार
bhṛṅgāra
भृङ्गारे
bhṛṅgāre
भृङ्गाराणि / भृङ्गारा¹
bhṛṅgārāṇi / bhṛṅgārā¹
Accusative भृङ्गारम्
bhṛṅgāram
भृङ्गारे
bhṛṅgāre
भृङ्गाराणि / भृङ्गारा¹
bhṛṅgārāṇi / bhṛṅgārā¹
Instrumental भृङ्गारेण
bhṛṅgāreṇa
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारैः / भृङ्गारेभिः¹
bhṛṅgāraiḥ / bhṛṅgārebhiḥ¹
Dative भृङ्गाराय
bhṛṅgārāya
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारेभ्यः
bhṛṅgārebhyaḥ
Ablative भृङ्गारात्
bhṛṅgārāt
भृङ्गाराभ्याम्
bhṛṅgārābhyām
भृङ्गारेभ्यः
bhṛṅgārebhyaḥ
Genitive भृङ्गारस्य
bhṛṅgārasya
भृङ्गारयोः
bhṛṅgārayoḥ
भृङ्गाराणाम्
bhṛṅgārāṇām
Locative भृङ्गारे
bhṛṅgāre
भृङ्गारयोः
bhṛṅgārayoḥ
भृङ्गारेषु
bhṛṅgāreṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit