भोलानाथ

Hindi edit

Etymology edit

Learned borrowing from Sanskrit भोलानाथ (bholānātha). Some modern folk etymologies tie this name to भोला (bholā, innocent), symbolising Shiva as innocent and thus pure.

Pronunciation edit

  • (Delhi Hindi) IPA(key): /bʱoː.lɑː.nɑːt̪ʰ/, [bʱoː.läː.näːt̪ʰ]

Proper noun edit

भोलानाथ (bholānāthm

  1. (Hinduism) an epithet of Shiva

Declension edit

Sanskrit edit

Etymology edit

Compound of भोला (bholā) +‎ नाथ (nātha, guardian). The first part is probably inherited from Proto-Indo-Aryan *bʰawras (dawn) (whence also Bengali ভোর (bhōr), Hindi भोर (bhor, dawn)), as Shiva is the husband of Ushas, goddess of dawn.

Pronunciation edit

Proper noun edit

भोलानाथ (bholānātha) stemm

  1. (Hinduism) an epithet of Shiva

Declension edit

Masculine a-stem declension of भोलानाथ (bholānātha)
Singular Dual Plural
Nominative भोलानाथः
bholānāthaḥ
भोलानाथौ / भोलानाथा¹
bholānāthau / bholānāthā¹
भोलानाथाः / भोलानाथासः¹
bholānāthāḥ / bholānāthāsaḥ¹
Vocative भोलानाथ
bholānātha
भोलानाथौ / भोलानाथा¹
bholānāthau / bholānāthā¹
भोलानाथाः / भोलानाथासः¹
bholānāthāḥ / bholānāthāsaḥ¹
Accusative भोलानाथम्
bholānātham
भोलानाथौ / भोलानाथा¹
bholānāthau / bholānāthā¹
भोलानाथान्
bholānāthān
Instrumental भोलानाथेन
bholānāthena
भोलानाथाभ्याम्
bholānāthābhyām
भोलानाथैः / भोलानाथेभिः¹
bholānāthaiḥ / bholānāthebhiḥ¹
Dative भोलानाथाय
bholānāthāya
भोलानाथाभ्याम्
bholānāthābhyām
भोलानाथेभ्यः
bholānāthebhyaḥ
Ablative भोलानाथात्
bholānāthāt
भोलानाथाभ्याम्
bholānāthābhyām
भोलानाथेभ्यः
bholānāthebhyaḥ
Genitive भोलानाथस्य
bholānāthasya
भोलानाथयोः
bholānāthayoḥ
भोलानाथानाम्
bholānāthānām
Locative भोलानाथे
bholānāthe
भोलानाथयोः
bholānāthayoḥ
भोलानाथेषु
bholānātheṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: भोलानाथ (bholānāth)

References edit