Hindi edit

Etymology edit

Borrowed from Sanskrit मासिक (māsika), equal to मास (mās, month) +‎ -इक (-ik).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /mɑː.sɪk/, [mäː.sɪk]

Adjective edit

मासिक (māsik) (indeclinable)

  1. monthly

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From मास (māsa, month) +‎ -इक (-ika).

Pronunciation edit

Adjective edit

मासिक (māsika) stem

  1. dedicated to a particular month (as an oblation)
  2. relating to or connected with a month
  3. monthly
  4. payable in a month
  5. engaged for a month

Declension edit

Masculine a-stem declension of मासिक (māsika)
Singular Dual Plural
Nominative मासिकः
māsikaḥ
मासिकौ / मासिका¹
māsikau / māsikā¹
मासिकाः / मासिकासः¹
māsikāḥ / māsikāsaḥ¹
Vocative मासिक
māsika
मासिकौ / मासिका¹
māsikau / māsikā¹
मासिकाः / मासिकासः¹
māsikāḥ / māsikāsaḥ¹
Accusative मासिकम्
māsikam
मासिकौ / मासिका¹
māsikau / māsikā¹
मासिकान्
māsikān
Instrumental मासिकेन
māsikena
मासिकाभ्याम्
māsikābhyām
मासिकैः / मासिकेभिः¹
māsikaiḥ / māsikebhiḥ¹
Dative मासिकाय
māsikāya
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Ablative मासिकात्
māsikāt
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Genitive मासिकस्य
māsikasya
मासिकयोः
māsikayoḥ
मासिकानाम्
māsikānām
Locative मासिके
māsike
मासिकयोः
māsikayoḥ
मासिकेषु
māsikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मासिकी (māsikī)
Singular Dual Plural
Nominative मासिकी
māsikī
मासिक्यौ / मासिकी¹
māsikyau / māsikī¹
मासिक्यः / मासिकीः¹
māsikyaḥ / māsikīḥ¹
Vocative मासिकि
māsiki
मासिक्यौ / मासिकी¹
māsikyau / māsikī¹
मासिक्यः / मासिकीः¹
māsikyaḥ / māsikīḥ¹
Accusative मासिकीम्
māsikīm
मासिक्यौ / मासिकी¹
māsikyau / māsikī¹
मासिकीः
māsikīḥ
Instrumental मासिक्या
māsikyā
मासिकीभ्याम्
māsikībhyām
मासिकीभिः
māsikībhiḥ
Dative मासिक्यै
māsikyai
मासिकीभ्याम्
māsikībhyām
मासिकीभ्यः
māsikībhyaḥ
Ablative मासिक्याः / मासिक्यै²
māsikyāḥ / māsikyai²
मासिकीभ्याम्
māsikībhyām
मासिकीभ्यः
māsikībhyaḥ
Genitive मासिक्याः / मासिक्यै²
māsikyāḥ / māsikyai²
मासिक्योः
māsikyoḥ
मासिकीनाम्
māsikīnām
Locative मासिक्याम्
māsikyām
मासिक्योः
māsikyoḥ
मासिकीषु
māsikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मासिक (māsika)
Singular Dual Plural
Nominative मासिकम्
māsikam
मासिके
māsike
मासिकानि / मासिका¹
māsikāni / māsikā¹
Vocative मासिक
māsika
मासिके
māsike
मासिकानि / मासिका¹
māsikāni / māsikā¹
Accusative मासिकम्
māsikam
मासिके
māsike
मासिकानि / मासिका¹
māsikāni / māsikā¹
Instrumental मासिकेन
māsikena
मासिकाभ्याम्
māsikābhyām
मासिकैः / मासिकेभिः¹
māsikaiḥ / māsikebhiḥ¹
Dative मासिकाय
māsikāya
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Ablative मासिकात्
māsikāt
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Genitive मासिकस्य
māsikasya
मासिकयोः
māsikayoḥ
मासिकानाम्
māsikānām
Locative मासिके
māsike
मासिकयोः
māsikayoḥ
मासिकेषु
māsikeṣu
Notes
  • ¹Vedic