मीमांसा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Desiderative stem of मन् (man), from Proto-Indo-European *men- (to think).

Pronunciation

edit

Noun

edit

मीमांसा (mīmāṃsā́) stemf

  1. profound thought, investigation, examination, discussion
  2. theory
  3. (philosophy, Hinduism) The name of one of the six great Indian philosophical systems, पूर्वमीमांसा (pūrvamīmāṃsā) is a system of ritualism concerned with the correct interpretation of Vedic ritual and text, and उत्तरमीमांसा (uttaramīmāṃsā) is a system practically the same as the वेदान्त (vedānta).

Declension

edit
Feminine ā-stem declension of मीमांसा (mīmāṃsā́)
Singular Dual Plural
Nominative मीमांसा
mīmāṃsā́
मीमांसे
mīmāṃsé
मीमांसाः
mīmāṃsā́ḥ
Vocative मीमांसे
mī́māṃse
मीमांसे
mī́māṃse
मीमांसाः
mī́māṃsāḥ
Accusative मीमांसाम्
mīmāṃsā́m
मीमांसे
mīmāṃsé
मीमांसाः
mīmāṃsā́ḥ
Instrumental मीमांसया / मीमांसा¹
mīmāṃsáyā / mīmāṃsā́¹
मीमांसाभ्याम्
mīmāṃsā́bhyām
मीमांसाभिः
mīmāṃsā́bhiḥ
Dative मीमांसायै
mīmāṃsā́yai
मीमांसाभ्याम्
mīmāṃsā́bhyām
मीमांसाभ्यः
mīmāṃsā́bhyaḥ
Ablative मीमांसायाः / मीमांसायै²
mīmāṃsā́yāḥ / mīmāṃsā́yai²
मीमांसाभ्याम्
mīmāṃsā́bhyām
मीमांसाभ्यः
mīmāṃsā́bhyaḥ
Genitive मीमांसायाः / मीमांसायै²
mīmāṃsā́yāḥ / mīmāṃsā́yai²
मीमांसयोः
mīmāṃsáyoḥ
मीमांसानाम्
mīmāṃsā́nām
Locative मीमांसायाम्
mīmāṃsā́yām
मीमांसयोः
mīmāṃsáyoḥ
मीमांसासु
mīmāṃsā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit