मृगतृष्णा

Hindi edit

Etymology edit

Borrowed from Sanskrit मृगतृष्णा (mṛgatṛṣṇā).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /mɾɪɡ.t̪ɾɪʂ.ɳɑː/, [mɾɪɡ.t̪ɾɪʃ.ɳäː]

Noun edit

मृगतृष्णा (mŕgtŕṣṇāf

  1. mirage

Declension edit

Sanskrit edit

Etymology edit

मृग (mṛga, deer) +‎ तृष्णा (tṛṣṇā, thirst)

Pronunciation edit

Noun edit

मृगतृष्णा (mṛgatṛṣṇā) stemf

  1. mirage, fata morgana (Hit., Dhūrtas.)
  This entry needs quotations to illustrate usage. If you come across any interesting, durably archived quotes then please add them!

Declension edit

Invalid params in call to Template:sa-decl-noun-ā: 3=mṛgatṛ; 4=ṣṇ

Feminine ā-stem declension of मृगतृष्णा
Nom. sg. मृगतृष्णा (mṛgatṛṣṇā)
Gen. sg. मृगतृष्णायाः (mṛgatṛṣṇāyāḥ)
Singular Dual Plural
Nominative मृगतृष्णा (mṛgatṛṣṇā) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
Vocative मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
Accusative मृगतृष्णाम् (mṛgatṛṣṇām) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
Instrumental मृगतृष्णया (mṛgatṛṣṇayā) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभिः (mṛgatṛṣṇābhiḥ)
Dative मृगतृष्णायै (mṛgatṛṣṇāyai) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
Ablative मृगतृष्णायाः (mṛgatṛṣṇāyāḥ) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
Genitive मृगतृष्णायाः (mṛgatṛṣṇāyāḥ) मृगतृष्णयोः (mṛgatṛṣṇayoḥ) मृगतृष्णानाम् (mṛgatṛṣṇānām)
Locative मृगतृष्णायाम् (mṛgatṛṣṇāyām) मृगतृष्णयोः (mṛgatṛṣṇayoḥ) मृगतृष्णासु (mṛgatṛṣṇāsu)

References edit