Sanskrit edit

Alternative scripts edit

Etymology edit

From the root रंह् (raṃh, to speed up, hasten) +‎ -अस् (-as).

Pronunciation edit

Noun edit

रंहस् (raṃhas) stemn

  1. celerity, quickness, speed, swiftness
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.45.49.1:
      गुरुणैवमनुज्ञातौ रथेनानिलरंहसा
      guruṇaivamanujñātau rathenānilaraṃhasā.
      Permitted by their guru, they both [returned to their city] by their chariot with speed of wind.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 1.15.29:
      वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा । भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥
      vāsudevāṅghryanudhyānaparibṛṃhitaraṃhasā. bhaktyā nirmathitāśeṣakaṣāyadhiṣaṇoʼrjunaḥ.
      Arjuna’s constant remembrance of the lotus feet of Lord Krishna rapidly (literally, with great celerity) increased his devotion, and as a result of this devotion, all the trash in his thoughts subsided.
  2. eagerness, impetuosity, vehemence
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.24.28:
      यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥
      yaḥ paraṃ raṃhasaḥ sākṣāttriguṇājjīvasaṃjñitāt. bhagavantaṃ vāsudevaṃ prapannaḥ sa priyo hi me.
      Any person who is surrendered to Lord Krishna — ablating from vehemence, the three guṇas [sattva, rajas, tamas] and what is known to the living — is certainly very dear to me.

Declension edit

Neuter as-stem declension of रंहस् (raṃhas)
Singular Dual Plural
Nominative रंहः
raṃhaḥ
रंहसी
raṃhasī
रंहांसि
raṃhāṃsi
Vocative रंहः
raṃhaḥ
रंहसी
raṃhasī
रंहांसि
raṃhāṃsi
Accusative रंहः
raṃhaḥ
रंहसी
raṃhasī
रंहांसि
raṃhāṃsi
Instrumental रंहसा
raṃhasā
रंहोभ्याम्
raṃhobhyām
रंहोभिः
raṃhobhiḥ
Dative रंहसे
raṃhase
रंहोभ्याम्
raṃhobhyām
रंहोभ्यः
raṃhobhyaḥ
Ablative रंहसः
raṃhasaḥ
रंहोभ्याम्
raṃhobhyām
रंहोभ्यः
raṃhobhyaḥ
Genitive रंहसः
raṃhasaḥ
रंहसोः
raṃhasoḥ
रंहसाम्
raṃhasām
Locative रंहसि
raṃhasi
रंहसोः
raṃhasoḥ
रंहःसु
raṃhaḥsu

Adjective edit

रंहस् (raṃhas) stem

  1. (in compounds) speeded; having the speed
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.118.1:
      आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् । यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः
      ā vāṃ ratho aśvinā śyenapatvā sumṛḷīkaḥ svavām̐ yātvarvāṅ. yo martyasya manaso javīyāntrivandhuro vṛṣaṇā vātaraṃhāḥ.
      Flying, with falcons, may your chariot, Asvins, most gracious, bringing friendly help, come here; Your chariot, swifter than the mind of mortal, having the speed as the wind, three-seated O you Mighty.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.77.3:
      हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम् । मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥
      hiraṇyatvaṅmadhuvarṇo ghṛtasnuḥ pṛkṣo vahannā ratho vartate vām. manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā.
      Covered with gold, meath-tinted, dropping fatness, your chariot with its freight of food comes here; Swift as thought, Asvins, wind-speeded, wherewith you travel over all obstructions.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.81.28.1:
      अनीकं दशसाहस्रं रथानां वातरंहसाम्
      anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām.
      Face[s] of ten thousand wind-speeded chariots

Declension edit

Masculine as-stem declension of रंहस् (raṃhas)
Singular Dual Plural
Nominative रंहाः
raṃhāḥ
रंहसौ / रंहसा¹
raṃhasau / raṃhasā¹
रंहसः / रंहाः¹
raṃhasaḥ / raṃhāḥ¹
Vocative रंहः
raṃhaḥ
रंहसौ / रंहसा¹
raṃhasau / raṃhasā¹
रंहसः / रंहाः¹
raṃhasaḥ / raṃhāḥ¹
Accusative रंहसम् / रंहाम्¹
raṃhasam / raṃhām¹
रंहसौ / रंहसा¹
raṃhasau / raṃhasā¹
रंहसः / रंहाः¹
raṃhasaḥ / raṃhāḥ¹
Instrumental रंहसा
raṃhasā
रंहोभ्याम्
raṃhobhyām
रंहोभिः
raṃhobhiḥ
Dative रंहसे
raṃhase
रंहोभ्याम्
raṃhobhyām
रंहोभ्यः
raṃhobhyaḥ
Ablative रंहसः
raṃhasaḥ
रंहोभ्याम्
raṃhobhyām
रंहोभ्यः
raṃhobhyaḥ
Genitive रंहसः
raṃhasaḥ
रंहसोः
raṃhasoḥ
रंहसाम्
raṃhasām
Locative रंहसि
raṃhasi
रंहसोः
raṃhasoḥ
रंहःसु
raṃhaḥsu
Notes
  • ¹Vedic
Feminine ī-stem declension of रंहसी (raṃhasī)
Singular Dual Plural
Nominative रंहसी
raṃhasī
रंहस्यौ / रंहसी¹
raṃhasyau / raṃhasī¹
रंहस्यः / रंहसीः¹
raṃhasyaḥ / raṃhasīḥ¹
Vocative रंहसि
raṃhasi
रंहस्यौ / रंहसी¹
raṃhasyau / raṃhasī¹
रंहस्यः / रंहसीः¹
raṃhasyaḥ / raṃhasīḥ¹
Accusative रंहसीम्
raṃhasīm
रंहस्यौ / रंहसी¹
raṃhasyau / raṃhasī¹
रंहसीः
raṃhasīḥ
Instrumental रंहस्या
raṃhasyā
रंहसीभ्याम्
raṃhasībhyām
रंहसीभिः
raṃhasībhiḥ
Dative रंहस्यै
raṃhasyai
रंहसीभ्याम्
raṃhasībhyām
रंहसीभ्यः
raṃhasībhyaḥ
Ablative रंहस्याः / रंहस्यै²
raṃhasyāḥ / raṃhasyai²
रंहसीभ्याम्
raṃhasībhyām
रंहसीभ्यः
raṃhasībhyaḥ
Genitive रंहस्याः / रंहस्यै²
raṃhasyāḥ / raṃhasyai²
रंहस्योः
raṃhasyoḥ
रंहसीनाम्
raṃhasīnām
Locative रंहस्याम्
raṃhasyām
रंहस्योः
raṃhasyoḥ
रंहसीषु
raṃhasīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of रंहस् (raṃhas)
Singular Dual Plural
Nominative रंहः
raṃhaḥ
रंहसी
raṃhasī
रंहांसि
raṃhāṃsi
Vocative रंहः
raṃhaḥ
रंहसी
raṃhasī
रंहांसि
raṃhāṃsi
Accusative रंहः
raṃhaḥ
रंहसी
raṃhasī
रंहांसि
raṃhāṃsi
Instrumental रंहसा
raṃhasā
रंहोभ्याम्
raṃhobhyām
रंहोभिः
raṃhobhiḥ
Dative रंहसे
raṃhase
रंहोभ्याम्
raṃhobhyām
रंहोभ्यः
raṃhobhyaḥ
Ablative रंहसः
raṃhasaḥ
रंहोभ्याम्
raṃhobhyām
रंहोभ्यः
raṃhobhyaḥ
Genitive रंहसः
raṃhasaḥ
रंहसोः
raṃhasoḥ
रंहसाम्
raṃhasām
Locative रंहसि
raṃhasi
रंहसोः
raṃhasoḥ
रंहःसु
raṃhaḥsu

Proper noun edit

रंहस् (raṃhas) stemm (Classical Sanskrit)

  1. an epithet of Shiva
    • c. 400 BCE, Mahābhārata 14.8.31.1:
      एवं कृत्वा नमस्तस्मै महादेवाय रंहसे
      evaṃ kṛtvā namastasmai mahādevāya raṃhase.
      Having done thus, I bow to the great god, Shiva.

Declension edit

Masculine as-stem declension of रंहस् (raṃhas)
Singular
Nominative रंहाः
raṃhāḥ
Vocative रंहः
raṃhaḥ
Accusative रंहसम्
raṃhasam
Instrumental रंहसा
raṃhasā
Dative रंहसे
raṃhase
Ablative रंहसः
raṃhasaḥ
Genitive रंहसः
raṃhasaḥ
Locative रंहसि
raṃhasi

Further reading edit