See also: रौद्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root रुद् (√rud, to roar).

Pronunciation

edit

Adjective

edit

रुद्र (rudra) stem

  1. roaring, howling

Declension

edit
Masculine a-stem declension of रुद्र (rudra)
Singular Dual Plural
Nominative रुद्रः
rudraḥ
रुद्रौ / रुद्रा¹
rudrau / rudrā¹
रुद्राः / रुद्रासः¹
rudrāḥ / rudrāsaḥ¹
Vocative रुद्र
rudra
रुद्रौ / रुद्रा¹
rudrau / rudrā¹
रुद्राः / रुद्रासः¹
rudrāḥ / rudrāsaḥ¹
Accusative रुद्रम्
rudram
रुद्रौ / रुद्रा¹
rudrau / rudrā¹
रुद्रान्
rudrān
Instrumental रुद्रेण
rudreṇa
रुद्राभ्याम्
rudrābhyām
रुद्रैः / रुद्रेभिः¹
rudraiḥ / rudrebhiḥ¹
Dative रुद्राय
rudrāya
रुद्राभ्याम्
rudrābhyām
रुद्रेभ्यः
rudrebhyaḥ
Ablative रुद्रात्
rudrāt
रुद्राभ्याम्
rudrābhyām
रुद्रेभ्यः
rudrebhyaḥ
Genitive रुद्रस्य
rudrasya
रुद्रयोः
rudrayoḥ
रुद्राणाम्
rudrāṇām
Locative रुद्रे
rudre
रुद्रयोः
rudrayoḥ
रुद्रेषु
rudreṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of रुद्री (rudrī)
Singular Dual Plural
Nominative रुद्री
rudrī
रुद्र्यौ / रुद्री¹
rudryau / rudrī¹
रुद्र्यः / रुद्रीः¹
rudryaḥ / rudrīḥ¹
Vocative रुद्रि
rudri
रुद्र्यौ / रुद्री¹
rudryau / rudrī¹
रुद्र्यः / रुद्रीः¹
rudryaḥ / rudrīḥ¹
Accusative रुद्रीम्
rudrīm
रुद्र्यौ / रुद्री¹
rudryau / rudrī¹
रुद्रीः
rudrīḥ
Instrumental रुद्र्या
rudryā
रुद्रीभ्याम्
rudrībhyām
रुद्रीभिः
rudrībhiḥ
Dative रुद्र्यै
rudryai
रुद्रीभ्याम्
rudrībhyām
रुद्रीभ्यः
rudrībhyaḥ
Ablative रुद्र्याः / रुद्र्यै²
rudryāḥ / rudryai²
रुद्रीभ्याम्
rudrībhyām
रुद्रीभ्यः
rudrībhyaḥ
Genitive रुद्र्याः / रुद्र्यै²
rudryāḥ / rudryai²
रुद्र्योः
rudryoḥ
रुद्रीणाम्
rudrīṇām
Locative रुद्र्याम्
rudryām
रुद्र्योः
rudryoḥ
रुद्रीषु
rudrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रुद्र (rudra)
Singular Dual Plural
Nominative रुद्रम्
rudram
रुद्रे
rudre
रुद्राणि / रुद्रा¹
rudrāṇi / rudrā¹
Vocative रुद्र
rudra
रुद्रे
rudre
रुद्राणि / रुद्रा¹
rudrāṇi / rudrā¹
Accusative रुद्रम्
rudram
रुद्रे
rudre
रुद्राणि / रुद्रा¹
rudrāṇi / rudrā¹
Instrumental रुद्रेण
rudreṇa
रुद्राभ्याम्
rudrābhyām
रुद्रैः / रुद्रेभिः¹
rudraiḥ / rudrebhiḥ¹
Dative रुद्राय
rudrāya
रुद्राभ्याम्
rudrābhyām
रुद्रेभ्यः
rudrebhyaḥ
Ablative रुद्रात्
rudrāt
रुद्राभ्याम्
rudrābhyām
रुद्रेभ्यः
rudrebhyaḥ
Genitive रुद्रस्य
rudrasya
रुद्रयोः
rudrayoḥ
रुद्राणाम्
rudrāṇām
Locative रुद्रे
rudre
रुद्रयोः
rudrayoḥ
रुद्रेषु
rudreṣu
Notes
  • ¹Vedic

Noun

edit

रुद्र (rudra) stemm

  1. Roarer or howler.
  2. Rudra; the god of tempests and father and ruler of the wind and hunting.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.114.3:
      अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः।
      सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः॥
      aśyā́ma te sumatíṃ devayajyáyā kṣayádvīrasya táva rudra mīḍhvaḥ.
      sumnāyánnídvíśo asmā́kamā́ carā́riṣṭavīrā juhavāma te havíḥ.
      Rudra, showerer of benefits, may we obtain, through our worship of the gods, the favour of you, who are the destroyer of heroes;come to our posterity, purposing to promote their happiness, while we, having our sons in safety, offer you oblations.
  3. The number ‘eleven’ (from the 11 rudras).
  4. The eleventh.
  5. (music) a kind of stringed instrument (cf. रुद्री and रुद्रवीणा)

Declension

edit
Masculine a-stem declension of रुद्र (rudra)
Singular Dual Plural
Nominative रुद्रः
rudraḥ
रुद्रौ / रुद्रा¹
rudrau / rudrā¹
रुद्राः / रुद्रासः¹
rudrāḥ / rudrāsaḥ¹
Vocative रुद्र
rudra
रुद्रौ / रुद्रा¹
rudrau / rudrā¹
रुद्राः / रुद्रासः¹
rudrāḥ / rudrāsaḥ¹
Accusative रुद्रम्
rudram
रुद्रौ / रुद्रा¹
rudrau / rudrā¹
रुद्रान्
rudrān
Instrumental रुद्रेण
rudreṇa
रुद्राभ्याम्
rudrābhyām
रुद्रैः / रुद्रेभिः¹
rudraiḥ / rudrebhiḥ¹
Dative रुद्राय
rudrāya
रुद्राभ्याम्
rudrābhyām
रुद्रेभ्यः
rudrebhyaḥ
Ablative रुद्रात्
rudrāt
रुद्राभ्याम्
rudrābhyām
रुद्रेभ्यः
rudrebhyaḥ
Genitive रुद्रस्य
rudrasya
रुद्रयोः
rudrayoḥ
रुद्राणाम्
rudrāṇām
Locative रुद्रे
rudre
रुद्रयोः
rudrayoḥ
रुद्रेषु
rudreṣu
Notes
  • ¹Vedic

Derived terms

edit

References

edit
  • Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899