Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit लिप्त (liptá).

Pronunciation

edit

Adjective

edit

लिप्त (lipt) (indeclinable) (rare, formal)

  1. drenched, besmeared, spread over
  2. deeply attached, involved
    Antonym: अलिप्त (alipt)
  3. engrossed, absorbed

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *lip-tó-s, from *leyp- (to stick; greasy, sticky substance). Compare the variant रिप्त (riptá). By surface analysis, लिप् (lip) +‎ -त (-ta).

Pronunciation

edit

Adjective

edit

लिप्त (liptá) stem

  1. sticking or adhering to
    • c. 700 BCE, Śatapatha Brāhmaṇa 6.1.2.4:
      सोऽकामयत । भूय एव स्यात्प्रजायेतेति स आदित्येन दिवं मिथुनं समभवत्तत आण्डं समवर्तत तदभ्यमृशद्रेतो बिभृहीति ततश्चन्द्रमा असृज्यतैष वै रेतोऽथ यदश्रु संक्षरितमासीत्तानि नक्षत्राण्यभवन्नथ यः कपाले रसो लिप्त आसीत्ता अवान्तरदिशोऽभवन्नथ यत्कपालमासीत्ता दिशोऽभवन्
      soʼkāmayata. bhūya eva syātprajāyeteti sa ādityena divaṃ mithunaṃ samabhavattata āṇḍaṃ samavartata tadabhyamṛśadreto bibhṛhīti tataścandramā asṛjyataiṣa vai retoʼtha yadaśru saṃkṣaritamāsīttāni nakṣatrāṇyabhavannatha yaḥ kapāle raso lipta āsīttā avāntaradiśoʼbhavannatha yatkapālamāsīttā diśoʼbhavan
      He (Prajāpati) desired, "May it multiply, may it reproduce itself!" By means of the Sun he entered into union with the Sky: thence an egg arose. He touched it, saying, "Bear thou seed!" From it the moon was created, for he (the moon) is seed. And the tear which formed itself became those stars. And the juice which was adhering to the shell became those intermediate quarters; and that which was the shell became those [chief] quarters (points of the compass).
  2. smeared, anointed, soiled, defiled
  3. joined, connected
  4. envenomed
  5. eaten

Declension

edit
Masculine a-stem declension of लिप्त (liptá)
Singular Dual Plural
Nominative लिप्तः
liptáḥ
लिप्तौ / लिप्ता¹
liptaú / liptā́¹
लिप्ताः / लिप्तासः¹
liptā́ḥ / liptā́saḥ¹
Vocative लिप्त
lípta
लिप्तौ / लिप्ता¹
líptau / líptā¹
लिप्ताः / लिप्तासः¹
líptāḥ / líptāsaḥ¹
Accusative लिप्तम्
liptám
लिप्तौ / लिप्ता¹
liptaú / liptā́¹
लिप्तान्
liptā́n
Instrumental लिप्तेन
lipténa
लिप्ताभ्याम्
liptā́bhyām
लिप्तैः / लिप्तेभिः¹
liptaíḥ / liptébhiḥ¹
Dative लिप्ताय
liptā́ya
लिप्ताभ्याम्
liptā́bhyām
लिप्तेभ्यः
liptébhyaḥ
Ablative लिप्तात्
liptā́t
लिप्ताभ्याम्
liptā́bhyām
लिप्तेभ्यः
liptébhyaḥ
Genitive लिप्तस्य
liptásya
लिप्तयोः
liptáyoḥ
लिप्तानाम्
liptā́nām
Locative लिप्ते
lipté
लिप्तयोः
liptáyoḥ
लिप्तेषु
liptéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लिप्ता (liptā́)
Singular Dual Plural
Nominative लिप्ता
liptā́
लिप्ते
lipté
लिप्ताः
liptā́ḥ
Vocative लिप्ते
lípte
लिप्ते
lípte
लिप्ताः
líptāḥ
Accusative लिप्ताम्
liptā́m
लिप्ते
lipté
लिप्ताः
liptā́ḥ
Instrumental लिप्तया / लिप्ता¹
liptáyā / liptā́¹
लिप्ताभ्याम्
liptā́bhyām
लिप्ताभिः
liptā́bhiḥ
Dative लिप्तायै
liptā́yai
लिप्ताभ्याम्
liptā́bhyām
लिप्ताभ्यः
liptā́bhyaḥ
Ablative लिप्तायाः / लिप्तायै²
liptā́yāḥ / liptā́yai²
लिप्ताभ्याम्
liptā́bhyām
लिप्ताभ्यः
liptā́bhyaḥ
Genitive लिप्तायाः / लिप्तायै²
liptā́yāḥ / liptā́yai²
लिप्तयोः
liptáyoḥ
लिप्तानाम्
liptā́nām
Locative लिप्तायाम्
liptā́yām
लिप्तयोः
liptáyoḥ
लिप्तासु
liptā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लिप्त (liptá)
Singular Dual Plural
Nominative लिप्तम्
liptám
लिप्ते
lipté
लिप्तानि / लिप्ता¹
liptā́ni / liptā́¹
Vocative लिप्त
lípta
लिप्ते
lípte
लिप्तानि / लिप्ता¹
líptāni / líptā¹
Accusative लिप्तम्
liptám
लिप्ते
lipté
लिप्तानि / लिप्ता¹
liptā́ni / liptā́¹
Instrumental लिप्तेन
lipténa
लिप्ताभ्याम्
liptā́bhyām
लिप्तैः / लिप्तेभिः¹
liptaíḥ / liptébhiḥ¹
Dative लिप्ताय
liptā́ya
लिप्ताभ्याम्
liptā́bhyām
लिप्तेभ्यः
liptébhyaḥ
Ablative लिप्तात्
liptā́t
लिप्ताभ्याम्
liptā́bhyām
लिप्तेभ्यः
liptébhyaḥ
Genitive लिप्तस्य
liptásya
लिप्तयोः
liptáyoḥ
लिप्तानाम्
liptā́nām
Locative लिप्ते
lipté
लिप्तयोः
liptáyoḥ
लिप्तेषु
liptéṣu
Notes
  • ¹Vedic

Descendants

edit
  • Pali: litta
  • Maharastri Prakrit: 𑀮𑀺𑀢𑁆𑀢 (litta)[1]
  • Hindi: लिप्त (lipt) (learned)

References

edit
  1. ^ Turner, Ralph Lilley (1969–1985) “liptá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

edit