Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit लौक्य (laukyà).

Pronunciation

edit

Adjective

edit

लौक्य (laukya) (indeclinable)

  1. worldly, terrestrial, earthly
  2. general, usual, common, ordinary

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vrddhi derivative of लोक (loká, world, empty space; inhabitants of the world, mankind; ordinary life) with a -य (-ya) extension.

Pronunciation

edit

Adjective

edit

लौक्य (laukyà) stem (metrical Vedic laukíya)

  1. worldly, terrestrial, mundane, human
  2. general, usual, common, ordinary

Declension

edit
Masculine a-stem declension of लौक्य (laukyà)
Singular Dual Plural
Nominative लौक्यः
laukyàḥ
लौक्यौ / लौक्या¹
laukyaù / laukyā̀¹
लौक्याः / लौक्यासः¹
laukyā̀ḥ / laukyā̀saḥ¹
Vocative लौक्य
laúkya
लौक्यौ / लौक्या¹
laúkyau / laúkyā¹
लौक्याः / लौक्यासः¹
laúkyāḥ / laúkyāsaḥ¹
Accusative लौक्यम्
laukyàm
लौक्यौ / लौक्या¹
laukyaù / laukyā̀¹
लौक्यान्
laukyā̀n
Instrumental लौक्येन
laukyèna
लौक्याभ्याम्
laukyā̀bhyām
लौक्यैः / लौक्येभिः¹
laukyaìḥ / laukyèbhiḥ¹
Dative लौक्याय
laukyā̀ya
लौक्याभ्याम्
laukyā̀bhyām
लौक्येभ्यः
laukyèbhyaḥ
Ablative लौक्यात्
laukyā̀t
लौक्याभ्याम्
laukyā̀bhyām
लौक्येभ्यः
laukyèbhyaḥ
Genitive लौक्यस्य
laukyàsya
लौक्ययोः
laukyàyoḥ
लौक्यानाम्
laukyā̀nām
Locative लौक्ये
laukyè
लौक्ययोः
laukyàyoḥ
लौक्येषु
laukyèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लौक्या (laukyā̀)
Singular Dual Plural
Nominative लौक्या
laukyā̀
लौक्ये
laukyè
लौक्याः
laukyā̀ḥ
Vocative लौक्ये
laúkye
लौक्ये
laúkye
लौक्याः
laúkyāḥ
Accusative लौक्याम्
laukyā̀m
लौक्ये
laukyè
लौक्याः
laukyā̀ḥ
Instrumental लौक्यया / लौक्या¹
laukyàyā / laukyā̀¹
लौक्याभ्याम्
laukyā̀bhyām
लौक्याभिः
laukyā̀bhiḥ
Dative लौक्यायै
laukyā̀yai
लौक्याभ्याम्
laukyā̀bhyām
लौक्याभ्यः
laukyā̀bhyaḥ
Ablative लौक्यायाः / लौक्यायै²
laukyā̀yāḥ / laukyā̀yai²
लौक्याभ्याम्
laukyā̀bhyām
लौक्याभ्यः
laukyā̀bhyaḥ
Genitive लौक्यायाः / लौक्यायै²
laukyā̀yāḥ / laukyā̀yai²
लौक्ययोः
laukyàyoḥ
लौक्यानाम्
laukyā̀nām
Locative लौक्यायाम्
laukyā̀yām
लौक्ययोः
laukyàyoḥ
लौक्यासु
laukyā̀su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लौक्य (laukyà)
Singular Dual Plural
Nominative लौक्यम्
laukyàm
लौक्ये
laukyè
लौक्यानि / लौक्या¹
laukyā̀ni / laukyā̀¹
Vocative लौक्य
laúkya
लौक्ये
laúkye
लौक्यानि / लौक्या¹
laúkyāni / laúkyā¹
Accusative लौक्यम्
laukyàm
लौक्ये
laukyè
लौक्यानि / लौक्या¹
laukyā̀ni / laukyā̀¹
Instrumental लौक्येन
laukyèna
लौक्याभ्याम्
laukyā̀bhyām
लौक्यैः / लौक्येभिः¹
laukyaìḥ / laukyèbhiḥ¹
Dative लौक्याय
laukyā̀ya
लौक्याभ्याम्
laukyā̀bhyām
लौक्येभ्यः
laukyèbhyaḥ
Ablative लौक्यात्
laukyā̀t
लौक्याभ्याम्
laukyā̀bhyām
लौक्येभ्यः
laukyèbhyaḥ
Genitive लौक्यस्य
laukyàsya
लौक्ययोः
laukyàyoḥ
लौक्यानाम्
laukyā̀nām
Locative लौक्ये
laukyè
लौक्ययोः
laukyàyoḥ
लौक्येषु
laukyèṣu
Notes
  • ¹Vedic

Further reading

edit