वरेण्य

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root वृ (vṛ, to choose, select; to like).

Pronunciation

edit

Adjective

edit

वरेण्य (váreṇya) stem

  1. desirable, excellent; best or most worthy among (with genitive case)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.62.10:
      तत् स॑वि॒तुर् वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
      धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
      tát savitúr váreṇyaṃ bhárgo devásya dhīmahi.
      dhíyo yó naḥ pracodáyāt.
      Let's hold in mind the excellent splendour of the divine Savitṛ,
      Who, we pray, inspire our thoughts.

Declension

edit
Masculine a-stem declension of वरेण्य (váreṇya)
Singular Dual Plural
Nominative वरेण्यः
váreṇyaḥ
वरेण्यौ / वरेण्या¹
váreṇyau / váreṇyā¹
वरेण्याः / वरेण्यासः¹
váreṇyāḥ / váreṇyāsaḥ¹
Vocative वरेण्य
váreṇya
वरेण्यौ / वरेण्या¹
váreṇyau / váreṇyā¹
वरेण्याः / वरेण्यासः¹
váreṇyāḥ / váreṇyāsaḥ¹
Accusative वरेण्यम्
váreṇyam
वरेण्यौ / वरेण्या¹
váreṇyau / váreṇyā¹
वरेण्यान्
váreṇyān
Instrumental वरेण्येन
váreṇyena
वरेण्याभ्याम्
váreṇyābhyām
वरेण्यैः / वरेण्येभिः¹
váreṇyaiḥ / váreṇyebhiḥ¹
Dative वरेण्याय
váreṇyāya
वरेण्याभ्याम्
váreṇyābhyām
वरेण्येभ्यः
váreṇyebhyaḥ
Ablative वरेण्यात्
váreṇyāt
वरेण्याभ्याम्
váreṇyābhyām
वरेण्येभ्यः
váreṇyebhyaḥ
Genitive वरेण्यस्य
váreṇyasya
वरेण्ययोः
váreṇyayoḥ
वरेण्यानाम्
váreṇyānām
Locative वरेण्ये
váreṇye
वरेण्ययोः
váreṇyayoḥ
वरेण्येषु
váreṇyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वरेण्या (váreṇyā)
Singular Dual Plural
Nominative वरेण्या
váreṇyā
वरेण्ये
váreṇye
वरेण्याः
váreṇyāḥ
Vocative वरेण्ये
váreṇye
वरेण्ये
váreṇye
वरेण्याः
váreṇyāḥ
Accusative वरेण्याम्
váreṇyām
वरेण्ये
váreṇye
वरेण्याः
váreṇyāḥ
Instrumental वरेण्यया / वरेण्या¹
váreṇyayā / váreṇyā¹
वरेण्याभ्याम्
váreṇyābhyām
वरेण्याभिः
váreṇyābhiḥ
Dative वरेण्यायै
váreṇyāyai
वरेण्याभ्याम्
váreṇyābhyām
वरेण्याभ्यः
váreṇyābhyaḥ
Ablative वरेण्यायाः / वरेण्यायै²
váreṇyāyāḥ / váreṇyāyai²
वरेण्याभ्याम्
váreṇyābhyām
वरेण्याभ्यः
váreṇyābhyaḥ
Genitive वरेण्यायाः / वरेण्यायै²
váreṇyāyāḥ / váreṇyāyai²
वरेण्ययोः
váreṇyayoḥ
वरेण्यानाम्
váreṇyānām
Locative वरेण्यायाम्
váreṇyāyām
वरेण्ययोः
váreṇyayoḥ
वरेण्यासु
váreṇyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वरेण्य (váreṇya)
Singular Dual Plural
Nominative वरेण्यम्
váreṇyam
वरेण्ये
váreṇye
वरेण्यानि / वरेण्या¹
váreṇyāni / váreṇyā¹
Vocative वरेण्य
váreṇya
वरेण्ये
váreṇye
वरेण्यानि / वरेण्या¹
váreṇyāni / váreṇyā¹
Accusative वरेण्यम्
váreṇyam
वरेण्ये
váreṇye
वरेण्यानि / वरेण्या¹
váreṇyāni / váreṇyā¹
Instrumental वरेण्येन
váreṇyena
वरेण्याभ्याम्
váreṇyābhyām
वरेण्यैः / वरेण्येभिः¹
váreṇyaiḥ / váreṇyebhiḥ¹
Dative वरेण्याय
váreṇyāya
वरेण्याभ्याम्
váreṇyābhyām
वरेण्येभ्यः
váreṇyebhyaḥ
Ablative वरेण्यात्
váreṇyāt
वरेण्याभ्याम्
váreṇyābhyām
वरेण्येभ्यः
váreṇyebhyaḥ
Genitive वरेण्यस्य
váreṇyasya
वरेण्ययोः
váreṇyayoḥ
वरेण्यानाम्
váreṇyānām
Locative वरेण्ये
váreṇye
वरेण्ययोः
váreṇyayoḥ
वरेण्येषु
váreṇyeṣu
Notes
  • ¹Vedic

References

edit