वात्सल्य

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit वात्सल्य (vātsalya).

Pronunciation

edit
  • (Delhi) IPA(key): /ʋɑːt̪.səl.jᵊ/, [ʋäːt̪.sɐl.jᵊ]

Noun

edit

वात्सल्य (vātsalyam

  1. affection, tenderness, love (especially parental)
    Synonyms: स्नेह (sneh), प्रेम (prem), प्यार (pyār)

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vrddhi derivative of वत्सल (vatsala) with a -य (-ya) extension.

Pronunciation

edit

Noun

edit

वात्सल्य (vātsalya) stemn

  1. affection, tenderness, love (especially parental)
    Synonyms: स्नेह (sneha), प्रेमन् (preman)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.20.22:
      तम् उवाच दुराधर्षं राघवं सुतम् आत्मनः ।
      कौशल्या पुत्रवात्सल्याद् इदं प्रियहितं वचः ॥
      tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ.
      kauśalyā putravātsalyād idaṃ priyahitaṃ vacaḥ.
      With affection for her son, the invincible descendant of Raghu, Kausalyā spoke these gentle and pleasant words.

Declension

edit
Neuter a-stem declension of वात्सल्य (vātsalya)
Singular Dual Plural
Nominative वात्सल्यम्
vātsalyam
वात्सल्ये
vātsalye
वात्सल्यानि / वात्सल्या¹
vātsalyāni / vātsalyā¹
Vocative वात्सल्य
vātsalya
वात्सल्ये
vātsalye
वात्सल्यानि / वात्सल्या¹
vātsalyāni / vātsalyā¹
Accusative वात्सल्यम्
vātsalyam
वात्सल्ये
vātsalye
वात्सल्यानि / वात्सल्या¹
vātsalyāni / vātsalyā¹
Instrumental वात्सल्येन
vātsalyena
वात्सल्याभ्याम्
vātsalyābhyām
वात्सल्यैः / वात्सल्येभिः¹
vātsalyaiḥ / vātsalyebhiḥ¹
Dative वात्सल्याय
vātsalyāya
वात्सल्याभ्याम्
vātsalyābhyām
वात्सल्येभ्यः
vātsalyebhyaḥ
Ablative वात्सल्यात्
vātsalyāt
वात्सल्याभ्याम्
vātsalyābhyām
वात्सल्येभ्यः
vātsalyebhyaḥ
Genitive वात्सल्यस्य
vātsalyasya
वात्सल्ययोः
vātsalyayoḥ
वात्सल्यानाम्
vātsalyānām
Locative वात्सल्ये
vātsalye
वात्सल्ययोः
vātsalyayoḥ
वात्सल्येषु
vātsalyeṣu
Notes
  • ¹Vedic

Descendants

edit
  • Prakrit: 𑀯𑀘𑁆𑀙𑀮𑁆𑀮 (vacchalla)

References

edit