Hindi

edit

Etymology

edit

From Sanskrit विराम (virāma).

Pronunciation

edit

Noun

edit

विराम (virāmm

  1. stop, ending
  2. pause; comma
  3. virama (a diacritic used to remove an inherent vowel)
    Synonym: हलंत (halant)

Declension

edit

Derived terms

edit

Sanskrit

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

विराम (virāma) stemm

  1. termination, stop

Declension

edit
Masculine a-stem declension of विराम (virāma)
Singular Dual Plural
Nominative विरामः
virāmaḥ
विरामौ / विरामा¹
virāmau / virāmā¹
विरामाः / विरामासः¹
virāmāḥ / virāmāsaḥ¹
Vocative विराम
virāma
विरामौ / विरामा¹
virāmau / virāmā¹
विरामाः / विरामासः¹
virāmāḥ / virāmāsaḥ¹
Accusative विरामम्
virāmam
विरामौ / विरामा¹
virāmau / virāmā¹
विरामान्
virāmān
Instrumental विरामेण
virāmeṇa
विरामाभ्याम्
virāmābhyām
विरामैः / विरामेभिः¹
virāmaiḥ / virāmebhiḥ¹
Dative विरामाय
virāmāya
विरामाभ्याम्
virāmābhyām
विरामेभ्यः
virāmebhyaḥ
Ablative विरामात्
virāmāt
विरामाभ्याम्
virāmābhyām
विरामेभ्यः
virāmebhyaḥ
Genitive विरामस्य
virāmasya
विरामयोः
virāmayoḥ
विरामाणाम्
virāmāṇām
Locative विरामे
virāme
विरामयोः
virāmayoḥ
विरामेषु
virāmeṣu
Notes
  • ¹Vedic

Descendants

edit

See also

edit