विषकन्या

Hindi

edit

Etymology

edit

Learned borrowing from Classical Sanskrit विषकन्या (viṣakanyā); equivalent to विष (viṣ, poison) +‎ कन्या (kanyā, unmarried woman; virgin).

Pronunciation

edit
  • (Delhi) IPA(key): /ʋɪʂ.kən.jɑː/, [ʋɪʃ.kɐ̃ɲ.jäː]

Noun

edit

विषकन्या (viṣkanyāf (Urdu spelling وِشکنِّیا)

  1. (historical) Visha Kanya (a kind of assassinatress of ancient India, said to seduce and then poison their targets)

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of विष (viṣá, poison) +‎ कन्या (kanyā̀, maiden, virgin, girl).

Pronunciation

edit

Noun

edit

विषकन्या (viṣakanyā) stemf

  1. (Classical Sanskrit) Visha Kanya (a kind of assassinatress of ancient India, said to seduce and then poison their targets)

Declension

edit
Feminine ā-stem declension of विषकन्या (viṣakanyā)
Singular Dual Plural
Nominative विषकन्या
viṣakanyā
विषकन्ये
viṣakanye
विषकन्याः
viṣakanyāḥ
Vocative विषकन्ये
viṣakanye
विषकन्ये
viṣakanye
विषकन्याः
viṣakanyāḥ
Accusative विषकन्याम्
viṣakanyām
विषकन्ये
viṣakanye
विषकन्याः
viṣakanyāḥ
Instrumental विषकन्यया
viṣakanyayā
विषकन्याभ्याम्
viṣakanyābhyām
विषकन्याभिः
viṣakanyābhiḥ
Dative विषकन्यायै
viṣakanyāyai
विषकन्याभ्याम्
viṣakanyābhyām
विषकन्याभ्यः
viṣakanyābhyaḥ
Ablative विषकन्यायाः
viṣakanyāyāḥ
विषकन्याभ्याम्
viṣakanyābhyām
विषकन्याभ्यः
viṣakanyābhyaḥ
Genitive विषकन्यायाः
viṣakanyāyāḥ
विषकन्ययोः
viṣakanyayoḥ
विषकन्यानाम्
viṣakanyānām
Locative विषकन्यायाम्
viṣakanyāyām
विषकन्ययोः
viṣakanyayoḥ
विषकन्यासु
viṣakanyāsu

References

edit