वैरोचन

Sanskrit

edit

Alternative forms

edit

Etymology

edit

Vṛddhi derivative of विरोचन (virócana, the sun; giver of light); i.e. "pertaining to virocana".

Pronunciation

edit

Adjective

edit

वैरोचन (vairocaná) stem

  1. pertaining to the sun; coming from the sun; solar

Declension

edit
Masculine a-stem declension of वैरोचन (vairocaná)
Singular Dual Plural
Nominative वैरोचनः
vairocanáḥ
वैरोचनौ / वैरोचना¹
vairocanaú / vairocanā́¹
वैरोचनाः / वैरोचनासः¹
vairocanā́ḥ / vairocanā́saḥ¹
Vocative वैरोचन
vaírocana
वैरोचनौ / वैरोचना¹
vaírocanau / vaírocanā¹
वैरोचनाः / वैरोचनासः¹
vaírocanāḥ / vaírocanāsaḥ¹
Accusative वैरोचनम्
vairocanám
वैरोचनौ / वैरोचना¹
vairocanaú / vairocanā́¹
वैरोचनान्
vairocanā́n
Instrumental वैरोचनेन
vairocanéna
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनैः / वैरोचनेभिः¹
vairocanaíḥ / vairocanébhiḥ¹
Dative वैरोचनाय
vairocanā́ya
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
Ablative वैरोचनात्
vairocanā́t
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
Genitive वैरोचनस्य
vairocanásya
वैरोचनयोः
vairocanáyoḥ
वैरोचनानाम्
vairocanā́nām
Locative वैरोचने
vairocané
वैरोचनयोः
vairocanáyoḥ
वैरोचनेषु
vairocanéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैरोचनी (vairocanī́)
Singular Dual Plural
Nominative वैरोचनी
vairocanī́
वैरोचन्यौ / वैरोचनी¹
vairocanyaù / vairocanī́¹
वैरोचन्यः / वैरोचनीः¹
vairocanyàḥ / vairocanī́ḥ¹
Vocative वैरोचनि
vaírocani
वैरोचन्यौ / वैरोचनी¹
vaírocanyau / vaírocanī¹
वैरोचन्यः / वैरोचनीः¹
vaírocanyaḥ / vaírocanīḥ¹
Accusative वैरोचनीम्
vairocanī́m
वैरोचन्यौ / वैरोचनी¹
vairocanyaù / vairocanī́¹
वैरोचनीः
vairocanī́ḥ
Instrumental वैरोचन्या
vairocanyā́
वैरोचनीभ्याम्
vairocanī́bhyām
वैरोचनीभिः
vairocanī́bhiḥ
Dative वैरोचन्यै
vairocanyaí
वैरोचनीभ्याम्
vairocanī́bhyām
वैरोचनीभ्यः
vairocanī́bhyaḥ
Ablative वैरोचन्याः / वैरोचन्यै²
vairocanyā́ḥ / vairocanyaí²
वैरोचनीभ्याम्
vairocanī́bhyām
वैरोचनीभ्यः
vairocanī́bhyaḥ
Genitive वैरोचन्याः / वैरोचन्यै²
vairocanyā́ḥ / vairocanyaí²
वैरोचन्योः
vairocanyóḥ
वैरोचनीनाम्
vairocanī́nām
Locative वैरोचन्याम्
vairocanyā́m
वैरोचन्योः
vairocanyóḥ
वैरोचनीषु
vairocanī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैरोचन (vairocaná)
Singular Dual Plural
Nominative वैरोचनम्
vairocanám
वैरोचने
vairocané
वैरोचनानि / वैरोचना¹
vairocanā́ni / vairocanā́¹
Vocative वैरोचन
vaírocana
वैरोचने
vaírocane
वैरोचनानि / वैरोचना¹
vaírocanāni / vaírocanā¹
Accusative वैरोचनम्
vairocanám
वैरोचने
vairocané
वैरोचनानि / वैरोचना¹
vairocanā́ni / vairocanā́¹
Instrumental वैरोचनेन
vairocanéna
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनैः / वैरोचनेभिः¹
vairocanaíḥ / vairocanébhiḥ¹
Dative वैरोचनाय
vairocanā́ya
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
Ablative वैरोचनात्
vairocanā́t
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
Genitive वैरोचनस्य
vairocanásya
वैरोचनयोः
vairocanáyoḥ
वैरोचनानाम्
vairocanā́nām
Locative वैरोचने
vairocané
वैरोचनयोः
vairocanáyoḥ
वैरोचनेषु
vairocanéṣu
Notes
  • ¹Vedic

Proper noun

edit

वैरोचन (vairocanam

  1. (Hinduism, Jainism) an epithet of the Asura Bali, son of Virocana
  2. (Mahayana Buddhism) Vairocana (a manifestation of the Buddha)

Noun

edit

वैरोचन (vairocana) stemm

  1. (Buddhism) name of a samadhi

References

edit