व्यवाय

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit व्यवाय (vyavāya).

Pronunciation

edit

Noun

edit

व्यवाय (vyavāym (Urdu spelling وْیَوایْ)

  1. sexual intercourse
    Synonyms: see Thesaurus:रति

Declension

edit

References

edit

Sanskrit

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

व्यवाय (vyavāya) stemm

  1. sexual intercourse
    Synonyms: see Thesaurus:रति

Declension

edit
Masculine a-stem declension of व्यवाय (vyavāya)
Singular Dual Plural
Nominative व्यवायः
vyavāyaḥ
व्यवायौ / व्यवाया¹
vyavāyau / vyavāyā¹
व्यवायाः / व्यवायासः¹
vyavāyāḥ / vyavāyāsaḥ¹
Vocative व्यवाय
vyavāya
व्यवायौ / व्यवाया¹
vyavāyau / vyavāyā¹
व्यवायाः / व्यवायासः¹
vyavāyāḥ / vyavāyāsaḥ¹
Accusative व्यवायम्
vyavāyam
व्यवायौ / व्यवाया¹
vyavāyau / vyavāyā¹
व्यवायान्
vyavāyān
Instrumental व्यवायेन
vyavāyena
व्यवायाभ्याम्
vyavāyābhyām
व्यवायैः / व्यवायेभिः¹
vyavāyaiḥ / vyavāyebhiḥ¹
Dative व्यवायाय
vyavāyāya
व्यवायाभ्याम्
vyavāyābhyām
व्यवायेभ्यः
vyavāyebhyaḥ
Ablative व्यवायात्
vyavāyāt
व्यवायाभ्याम्
vyavāyābhyām
व्यवायेभ्यः
vyavāyebhyaḥ
Genitive व्यवायस्य
vyavāyasya
व्यवाययोः
vyavāyayoḥ
व्यवायानाम्
vyavāyānām
Locative व्यवाये
vyavāye
व्यवाययोः
vyavāyayoḥ
व्यवायेषु
vyavāyeṣu
Notes
  • ¹Vedic

Descendants

edit
Tatsama:
  • Hindi: व्यवाय (vyavāy)
  • Urdu: وْیَوایْ (vyavāy)

References

edit