Hindi edit

Etymology edit

Learned borrowing from Sanskrit शक्र (śakra).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃək.ɾᵊ/, [ʃɐk.ɾᵊ]

Adjective edit

शक्र (śakra) (indeclinable)

  1. (rare) strong, powerful, mighty

Proper noun edit

शक्र (śakram

  1. (Hinduism, Vedic religion) Indra
  2. (Buddhism) Śakra

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root शक् (śak, to be strong, powerful, capable) +‎ -र (-ra).

Pronunciation edit

Adjective edit

शक्र (śakrá) stem (root शक्)

  1. strong, powerful, mighty (Rigvedic epithet of Indra)

Declension edit

Masculine a-stem declension of शक्र (śakrá)
Singular Dual Plural
Nominative शक्रः
śakráḥ
शक्रौ / शक्रा¹
śakraú / śakrā́¹
शक्राः / शक्रासः¹
śakrā́ḥ / śakrā́saḥ¹
Vocative शक्र
śákra
शक्रौ / शक्रा¹
śákrau / śákrā¹
शक्राः / शक्रासः¹
śákrāḥ / śákrāsaḥ¹
Accusative शक्रम्
śakrám
शक्रौ / शक्रा¹
śakraú / śakrā́¹
शक्रान्
śakrā́n
Instrumental शक्रेण
śakréṇa
शक्राभ्याम्
śakrā́bhyām
शक्रैः / शक्रेभिः¹
śakraíḥ / śakrébhiḥ¹
Dative शक्राय
śakrā́ya
शक्राभ्याम्
śakrā́bhyām
शक्रेभ्यः
śakrébhyaḥ
Ablative शक्रात्
śakrā́t
शक्राभ्याम्
śakrā́bhyām
शक्रेभ्यः
śakrébhyaḥ
Genitive शक्रस्य
śakrásya
शक्रयोः
śakráyoḥ
शक्राणाम्
śakrā́ṇām
Locative शक्रे
śakré
शक्रयोः
śakráyoḥ
शक्रेषु
śakréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शक्रा (śakrā́)
Singular Dual Plural
Nominative शक्रा
śakrā́
शक्रे
śakré
शक्राः
śakrā́ḥ
Vocative शक्रे
śákre
शक्रे
śákre
शक्राः
śákrāḥ
Accusative शक्राम्
śakrā́m
शक्रे
śakré
शक्राः
śakrā́ḥ
Instrumental शक्रया / शक्रा¹
śakráyā / śakrā́¹
शक्राभ्याम्
śakrā́bhyām
शक्राभिः
śakrā́bhiḥ
Dative शक्रायै
śakrā́yai
शक्राभ्याम्
śakrā́bhyām
शक्राभ्यः
śakrā́bhyaḥ
Ablative शक्रायाः / शक्रायै²
śakrā́yāḥ / śakrā́yai²
शक्राभ्याम्
śakrā́bhyām
शक्राभ्यः
śakrā́bhyaḥ
Genitive शक्रायाः / शक्रायै²
śakrā́yāḥ / śakrā́yai²
शक्रयोः
śakráyoḥ
शक्राणाम्
śakrā́ṇām
Locative शक्रायाम्
śakrā́yām
शक्रयोः
śakráyoḥ
शक्रासु
śakrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शक्र (śakrá)
Singular Dual Plural
Nominative शक्रम्
śakrám
शक्रे
śakré
शक्राणि / शक्रा¹
śakrā́ṇi / śakrā́¹
Vocative शक्र
śákra
शक्रे
śákre
शक्राणि / शक्रा¹
śákrāṇi / śákrā¹
Accusative शक्रम्
śakrám
शक्रे
śakré
शक्राणि / शक्रा¹
śakrā́ṇi / śakrā́¹
Instrumental शक्रेण
śakréṇa
शक्राभ्याम्
śakrā́bhyām
शक्रैः / शक्रेभिः¹
śakraíḥ / śakrébhiḥ¹
Dative शक्राय
śakrā́ya
शक्राभ्याम्
śakrā́bhyām
शक्रेभ्यः
śakrébhyaḥ
Ablative शक्रात्
śakrā́t
शक्राभ्याम्
śakrā́bhyām
शक्रेभ्यः
śakrébhyaḥ
Genitive शक्रस्य
śakrásya
शक्रयोः
śakráyoḥ
शक्राणाम्
śakrā́ṇām
Locative शक्रे
śakré
शक्रयोः
śakráyoḥ
शक्रेषु
śakréṣu
Notes
  • ¹Vedic

Proper noun edit

शक्र (śakrá) stemm

  1. (Vedic religion, Hinduism) Indra
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.104.10:
      वी॒रेण्यः॒ क्रतु॒रिन्द्रः॑ सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे। आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः॥
      vīréṇyaḥ kráturíndraḥ suśastírutā́pi dhénā puruhūtámīṭṭe. ā́rdayadvṛtrámákṛṇodulokáṃ sasāhé śakráḥ pŕ̥tanā abhiṣṭíḥ.
      Heroic power and noble praise is Indra yea, the song worships him invoked of many. Vṛtra he quelled, and gave men room and freedom: Śakra, victorious, hath conquered armies.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 12.6.19:
      तं गोपायति राजेन्द्र शक्रः शरणमागतम्। तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ॥
      taṃ gopāyati rājendra śakraḥ śaraṇamāgatam. tena saṃstambhitaḥ sarpastasmānnāgnau patatyasau.
      [The Brāhmaṇas replied:] O best of kings, he [the snake Takṣaka] has not fallen into the fire because he is being protected by Indra, whom he has approached for shelter. Indra is holding him back from the fire.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.6.34:
      दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः। अपारयन्तस्तं वोढुं विवशा विजहुः पथि॥
      dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ. apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi.
      Because of conveying the great mountain for a long distance, Indra, Vairocana [son of Virocana, Mahābali] and the other demigods and demons became fatigued. Being unable to carry the mountain, they left it on the way.
  2. (Buddhism) Śakra (Buddhism equivalent of Indra)

Declension edit

Masculine a-stem declension of शक्र (śakrá)
Singular Dual Plural
Nominative शक्रः
śakráḥ
शक्रौ / शक्रा¹
śakraú / śakrā́¹
शक्राः / शक्रासः¹
śakrā́ḥ / śakrā́saḥ¹
Vocative शक्र
śákra
शक्रौ / शक्रा¹
śákrau / śákrā¹
शक्राः / शक्रासः¹
śákrāḥ / śákrāsaḥ¹
Accusative शक्रम्
śakrám
शक्रौ / शक्रा¹
śakraú / śakrā́¹
शक्रान्
śakrā́n
Instrumental शक्रेण
śakréṇa
शक्राभ्याम्
śakrā́bhyām
शक्रैः / शक्रेभिः¹
śakraíḥ / śakrébhiḥ¹
Dative शक्राय
śakrā́ya
शक्राभ्याम्
śakrā́bhyām
शक्रेभ्यः
śakrébhyaḥ
Ablative शक्रात्
śakrā́t
शक्राभ्याम्
śakrā́bhyām
शक्रेभ्यः
śakrébhyaḥ
Genitive शक्रस्य
śakrásya
शक्रयोः
śakráyoḥ
शक्राणाम्
śakrā́ṇām
Locative शक्रे
śakré
शक्रयोः
śakráyoḥ
शक्रेषु
śakréṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: sakka
  • Prakrit: सक्क (sakka)

Further reading edit