शर्मण्यदेश

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

From शर्मण्य (śarmaṇya, German) +‎ देश (deśa, country).

Pronunciation

edit

Proper noun

edit

शर्मण्यदेश (śarmaṇyadeśa) stemm

  1. (New Sanskrit) Germany (a country in Central Europe, formed in 1949 as West Germany, with its provisional capital Bonn until 1990, when it incorporated East Germany)
    • 1940, Yajñeśvara Cimaṇṇa Bhaṭṭa, Ārya-vidyā Sudhākaraḥ [Compendium of Hindu Culture and Philosophy]‎[1], Moti Lal Banarsi Dass:

Declension

edit
Masculine a-stem declension of शर्मण्यदेश (śarmaṇyadeśa)
Singular Dual Plural
Nominative शर्मण्यदेशः
śarmaṇyadeśaḥ
शर्मण्यदेशौ
śarmaṇyadeśau
शर्मण्यदेशाः
śarmaṇyadeśāḥ
Vocative शर्मण्यदेश
śarmaṇyadeśa
शर्मण्यदेशौ
śarmaṇyadeśau
शर्मण्यदेशाः
śarmaṇyadeśāḥ
Accusative शर्मण्यदेशम्
śarmaṇyadeśam
शर्मण्यदेशौ
śarmaṇyadeśau
शर्मण्यदेशान्
śarmaṇyadeśān
Instrumental शर्मण्यदेशेन
śarmaṇyadeśena
शर्मण्यदेशाभ्याम्
śarmaṇyadeśābhyām
शर्मण्यदेशैः
śarmaṇyadeśaiḥ
Dative शर्मण्यदेशाय
śarmaṇyadeśāya
शर्मण्यदेशाभ्याम्
śarmaṇyadeśābhyām
शर्मण्यदेशेभ्यः
śarmaṇyadeśebhyaḥ
Ablative शर्मण्यदेशात्
śarmaṇyadeśāt
शर्मण्यदेशाभ्याम्
śarmaṇyadeśābhyām
शर्मण्यदेशेभ्यः
śarmaṇyadeśebhyaḥ
Genitive शर्मण्यदेशस्य
śarmaṇyadeśasya
शर्मण्यदेशयोः
śarmaṇyadeśayoḥ
शर्मण्यदेशानाम्
śarmaṇyadeśānām
Locative शर्मण्यदेशे
śarmaṇyadeśe
शर्मण्यदेशयोः
śarmaṇyadeśayoḥ
शर्मण्यदेशेषु
śarmaṇyadeśeṣu

Derived terms

edit

References

edit