शृङ्गिन्

Sanskrit edit

Alternative scripts edit

Etymology edit

शृङ्ग (śṛṅga, horn) +‎ -इन् (-in, possessive suffix)

Pronunciation edit

Adjective edit

शृङ्गिन् (śṛṅgín) stem

  1. horned, having horns
    Synonyms: शृङ्गवत् (śṛṅgavat), विषाणिन् (viṣāṇin), विषाणवत् (viṣāṇavat)
    Antonyms: शम (śama), निःशृङ्ग (niḥśṛṅga), मुण्ड (muṇḍa), तूपर (tūpara)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.32.15.1:
      इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
      indro yātoʼvasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ.
      Indra is the king of all that moves and moves not, of any creature hornless and horned, the wielder of vajra.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.25.19.2:
      महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥
      mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka.
      May the violent, horned buffaloes not hurt you, O Son!
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.16.19.1:
      नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।
      nāgendrāṇāmanantoʼhaṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām.
      Among the best of snakes, I am the Ananta Shesha; among the horned and tusked beasts, I am the lion.

Declension edit

Masculine in-stem declension of शृङ्गिन् (śṛṅgín)
Singular Dual Plural
Nominative शृङ्गी
śṛṅgī́
शृङ्गिणौ / शृङ्गिणा¹
śṛṅgíṇau / śṛṅgíṇā¹
शृङ्गिणः
śṛṅgíṇaḥ
Vocative शृङ्गिन्
śṛ́ṅgin
शृङ्गिणौ / शृङ्गिणा¹
śṛ́ṅgiṇau / śṛ́ṅgiṇā¹
शृङ्गिणः
śṛ́ṅgiṇaḥ
Accusative शृङ्गिणम्
śṛṅgíṇam
शृङ्गिणौ / शृङ्गिणा¹
śṛṅgíṇau / śṛṅgíṇā¹
शृङ्गिणः
śṛṅgíṇaḥ
Instrumental शृङ्गिणा
śṛṅgíṇā
शृङ्गिभ्याम्
śṛṅgíbhyām
शृङ्गिभिः
śṛṅgíbhiḥ
Dative शृङ्गिणे
śṛṅgíṇe
शृङ्गिभ्याम्
śṛṅgíbhyām
शृङ्गिभ्यः
śṛṅgíbhyaḥ
Ablative शृङ्गिणः
śṛṅgíṇaḥ
शृङ्गिभ्याम्
śṛṅgíbhyām
शृङ्गिभ्यः
śṛṅgíbhyaḥ
Genitive शृङ्गिणः
śṛṅgíṇaḥ
शृङ्गिणोः
śṛṅgíṇoḥ
शृङ्गिणाम्
śṛṅgíṇām
Locative शृङ्गिणि
śṛṅgíṇi
शृङ्गिणोः
śṛṅgíṇoḥ
शृङ्गिषु
śṛṅgíṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शृङ्गिणी (śṛṅgíṇī)
Singular Dual Plural
Nominative शृङ्गिणी
śṛṅgíṇī
शृङ्गिण्यौ / शृङ्गिणी¹
śṛṅgíṇyau / śṛṅgíṇī¹
शृङ्गिण्यः / शृङ्गिणीः¹
śṛṅgíṇyaḥ / śṛṅgíṇīḥ¹
Vocative शृङ्गिणि
śṛ́ṅgiṇi
शृङ्गिण्यौ / शृङ्गिणी¹
śṛ́ṅgiṇyau / śṛ́ṅgiṇī¹
शृङ्गिण्यः / शृङ्गिणीः¹
śṛ́ṅgiṇyaḥ / śṛ́ṅgiṇīḥ¹
Accusative शृङ्गिणीम्
śṛṅgíṇīm
शृङ्गिण्यौ / शृङ्गिणी¹
śṛṅgíṇyau / śṛṅgíṇī¹
शृङ्गिणीः
śṛṅgíṇīḥ
Instrumental शृङ्गिण्या
śṛṅgíṇyā
शृङ्गिणीभ्याम्
śṛṅgíṇībhyām
शृङ्गिणीभिः
śṛṅgíṇībhiḥ
Dative शृङ्गिण्यै
śṛṅgíṇyai
शृङ्गिणीभ्याम्
śṛṅgíṇībhyām
शृङ्गिणीभ्यः
śṛṅgíṇībhyaḥ
Ablative शृङ्गिण्याः / शृङ्गिण्यै²
śṛṅgíṇyāḥ / śṛṅgíṇyai²
शृङ्गिणीभ्याम्
śṛṅgíṇībhyām
शृङ्गिणीभ्यः
śṛṅgíṇībhyaḥ
Genitive शृङ्गिण्याः / शृङ्गिण्यै²
śṛṅgíṇyāḥ / śṛṅgíṇyai²
शृङ्गिण्योः
śṛṅgíṇyoḥ
शृङ्गिणीनाम्
śṛṅgíṇīnām
Locative शृङ्गिण्याम्
śṛṅgíṇyām
शृङ्गिण्योः
śṛṅgíṇyoḥ
शृङ्गिणीषु
śṛṅgíṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of शृङ्गिन् (śṛṅgín)
Singular Dual Plural
Nominative शृङ्गि
śṛṅgí
शृङ्गिणी
śṛṅgíṇī
शृङ्गीणि
śṛṅgī́ṇi
Vocative शृङ्गि / शृङ्गिन्
śṛ́ṅgi / śṛ́ṅgin
शृङ्गिणी
śṛ́ṅgiṇī
शृङ्गीणि
śṛ́ṅgīṇi
Accusative शृङ्गि
śṛṅgí
शृङ्गिणी
śṛṅgíṇī
शृङ्गीणि
śṛṅgī́ṇi
Instrumental शृङ्गिणा
śṛṅgíṇā
शृङ्गिभ्याम्
śṛṅgíbhyām
शृङ्गिभिः
śṛṅgíbhiḥ
Dative शृङ्गिणे
śṛṅgíṇe
शृङ्गिभ्याम्
śṛṅgíbhyām
शृङ्गिभ्यः
śṛṅgíbhyaḥ
Ablative शृङ्गिणः
śṛṅgíṇaḥ
शृङ्गिभ्याम्
śṛṅgíbhyām
शृङ्गिभ्यः
śṛṅgíbhyaḥ
Genitive शृङ्गिणः
śṛṅgíṇaḥ
शृङ्गिणोः
śṛṅgíṇoḥ
शृङ्गिणाम्
śṛṅgíṇām
Locative शृङ्गिणि
śṛṅgíṇi
शृङ्गिणोः
śṛṅgíṇoḥ
शृङ्गिषु
śṛṅgíṣu

Further reading edit