श्रावण

See also: श्रवण

Hindi edit

Etymology edit

Borrowed from Sanskrit श्रावण (śrāvaṇa). Doublet of सावन (sāvan).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃɾɑː.ʋəɳ/, [ʃɾäː.ʋɐ̃ɳ]

Proper noun edit

श्रावण (śrāvaṇm

  1. Shraavana (fifth month of the Hindu lunar calendar)

Declension edit

Related terms edit

Nepali edit

Etymology edit

Borrowed from Sanskrit श्रावण (śrāvaṇa).

Pronunciation edit

Proper noun edit

श्रावण (śrāwaṇ)

  1. Shraavana
    1. the fifth month of the Hindu lunar calendar
    2. the fourth month of Vikram Samvat calendar
    Synonym: साउन (sāun)

Sanskrit edit

Etymology edit

Vṛddhi derivative of श्रवण (śravaṇa, hearing).

Pronunciation edit

Adjective edit

श्रावण (śrāvaṇa) stem

  1. relating to or perceived by the ear, audible
  2. taught or enjoined in the Veda

Declension edit

Masculine a-stem declension of श्रावण (śrāvaṇa)
Singular Dual Plural
Nominative श्रावणः
śrāvaṇaḥ
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणाः / श्रावणासः¹
śrāvaṇāḥ / śrāvaṇāsaḥ¹
Vocative श्रावण
śrāvaṇa
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणाः / श्रावणासः¹
śrāvaṇāḥ / śrāvaṇāsaḥ¹
Accusative श्रावणम्
śrāvaṇam
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणान्
śrāvaṇān
Instrumental श्रावणेन
śrāvaṇena
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणैः / श्रावणेभिः¹
śrāvaṇaiḥ / śrāvaṇebhiḥ¹
Dative श्रावणाय
śrāvaṇāya
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Ablative श्रावणात्
śrāvaṇāt
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Genitive श्रावणस्य
śrāvaṇasya
श्रावणयोः
śrāvaṇayoḥ
श्रावणानाम्
śrāvaṇānām
Locative श्रावणे
śrāvaṇe
श्रावणयोः
śrāvaṇayoḥ
श्रावणेषु
śrāvaṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्रावणा (śrāvaṇā)
Singular Dual Plural
Nominative श्रावणा
śrāvaṇā
श्रावणे
śrāvaṇe
श्रावणाः
śrāvaṇāḥ
Vocative श्रावणे
śrāvaṇe
श्रावणे
śrāvaṇe
श्रावणाः
śrāvaṇāḥ
Accusative श्रावणाम्
śrāvaṇām
श्रावणे
śrāvaṇe
श्रावणाः
śrāvaṇāḥ
Instrumental श्रावणया / श्रावणा¹
śrāvaṇayā / śrāvaṇā¹
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणाभिः
śrāvaṇābhiḥ
Dative श्रावणायै
śrāvaṇāyai
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणाभ्यः
śrāvaṇābhyaḥ
Ablative श्रावणायाः / श्रावणायै²
śrāvaṇāyāḥ / śrāvaṇāyai²
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणाभ्यः
śrāvaṇābhyaḥ
Genitive श्रावणायाः / श्रावणायै²
śrāvaṇāyāḥ / śrāvaṇāyai²
श्रावणयोः
śrāvaṇayoḥ
श्रावणानाम्
śrāvaṇānām
Locative श्रावणायाम्
śrāvaṇāyām
श्रावणयोः
śrāvaṇayoḥ
श्रावणासु
śrāvaṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्रावण (śrāvaṇa)
Singular Dual Plural
Nominative श्रावणम्
śrāvaṇam
श्रावणे
śrāvaṇe
श्रावणानि / श्रावणा¹
śrāvaṇāni / śrāvaṇā¹
Vocative श्रावण
śrāvaṇa
श्रावणे
śrāvaṇe
श्रावणानि / श्रावणा¹
śrāvaṇāni / śrāvaṇā¹
Accusative श्रावणम्
śrāvaṇam
श्रावणे
śrāvaṇe
श्रावणानि / श्रावणा¹
śrāvaṇāni / śrāvaṇā¹
Instrumental श्रावणेन
śrāvaṇena
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणैः / श्रावणेभिः¹
śrāvaṇaiḥ / śrāvaṇebhiḥ¹
Dative श्रावणाय
śrāvaṇāya
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Ablative श्रावणात्
śrāvaṇāt
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Genitive श्रावणस्य
śrāvaṇasya
श्रावणयोः
śrāvaṇayoḥ
श्रावणानाम्
śrāvaṇānām
Locative श्रावणे
śrāvaṇe
श्रावणयोः
śrāvaṇayoḥ
श्रावणेषु
śrāvaṇeṣu
Notes
  • ¹Vedic

Adjective edit

श्रावण (śrāvaṇa) stem

  1. relating to or produced under the Nakshatra

Declension edit

Masculine a-stem declension of श्रावण (śrāvaṇa)
Singular Dual Plural
Nominative श्रावणः
śrāvaṇaḥ
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणाः / श्रावणासः¹
śrāvaṇāḥ / śrāvaṇāsaḥ¹
Vocative श्रावण
śrāvaṇa
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणाः / श्रावणासः¹
śrāvaṇāḥ / śrāvaṇāsaḥ¹
Accusative श्रावणम्
śrāvaṇam
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणान्
śrāvaṇān
Instrumental श्रावणेन
śrāvaṇena
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणैः / श्रावणेभिः¹
śrāvaṇaiḥ / śrāvaṇebhiḥ¹
Dative श्रावणाय
śrāvaṇāya
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Ablative श्रावणात्
śrāvaṇāt
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Genitive श्रावणस्य
śrāvaṇasya
श्रावणयोः
śrāvaṇayoḥ
श्रावणानाम्
śrāvaṇānām
Locative श्रावणे
śrāvaṇe
श्रावणयोः
śrāvaṇayoḥ
श्रावणेषु
śrāvaṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of श्रावणी (śrāvaṇī)
Singular Dual Plural
Nominative श्रावणी
śrāvaṇī
श्रावण्यौ / श्रावणी¹
śrāvaṇyau / śrāvaṇī¹
श्रावण्यः / श्रावणीः¹
śrāvaṇyaḥ / śrāvaṇīḥ¹
Vocative श्रावणि
śrāvaṇi
श्रावण्यौ / श्रावणी¹
śrāvaṇyau / śrāvaṇī¹
श्रावण्यः / श्रावणीः¹
śrāvaṇyaḥ / śrāvaṇīḥ¹
Accusative श्रावणीम्
śrāvaṇīm
श्रावण्यौ / श्रावणी¹
śrāvaṇyau / śrāvaṇī¹
श्रावणीः
śrāvaṇīḥ
Instrumental श्रावण्या
śrāvaṇyā
श्रावणीभ्याम्
śrāvaṇībhyām
श्रावणीभिः
śrāvaṇībhiḥ
Dative श्रावण्यै
śrāvaṇyai
श्रावणीभ्याम्
śrāvaṇībhyām
श्रावणीभ्यः
śrāvaṇībhyaḥ
Ablative श्रावण्याः / श्रावण्यै²
śrāvaṇyāḥ / śrāvaṇyai²
श्रावणीभ्याम्
śrāvaṇībhyām
श्रावणीभ्यः
śrāvaṇībhyaḥ
Genitive श्रावण्याः / श्रावण्यै²
śrāvaṇyāḥ / śrāvaṇyai²
श्रावण्योः
śrāvaṇyoḥ
श्रावणीनाम्
śrāvaṇīnām
Locative श्रावण्याम्
śrāvaṇyām
श्रावण्योः
śrāvaṇyoḥ
श्रावणीषु
śrāvaṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्रावण (śrāvaṇa)
Singular Dual Plural
Nominative श्रावणम्
śrāvaṇam
श्रावणे
śrāvaṇe
श्रावणानि / श्रावणा¹
śrāvaṇāni / śrāvaṇā¹
Vocative श्रावण
śrāvaṇa
श्रावणे
śrāvaṇe
श्रावणानि / श्रावणा¹
śrāvaṇāni / śrāvaṇā¹
Accusative श्रावणम्
śrāvaṇam
श्रावणे
śrāvaṇe
श्रावणानि / श्रावणा¹
śrāvaṇāni / śrāvaṇā¹
Instrumental श्रावणेन
śrāvaṇena
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणैः / श्रावणेभिः¹
śrāvaṇaiḥ / śrāvaṇebhiḥ¹
Dative श्रावणाय
śrāvaṇāya
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Ablative श्रावणात्
śrāvaṇāt
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Genitive श्रावणस्य
śrāvaṇasya
श्रावणयोः
śrāvaṇayoḥ
श्रावणानाम्
śrāvaṇānām
Locative श्रावणे
śrāvaṇe
श्रावणयोः
śrāvaṇayoḥ
श्रावणेषु
śrāvaṇeṣu
Notes
  • ¹Vedic

Noun edit

श्रावण (śrāvaṇa) stemm

  1. a heretic

Declension edit

Masculine a-stem declension of श्रावण (śrāvaṇa)
Singular Dual Plural
Nominative श्रावणः
śrāvaṇaḥ
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणाः / श्रावणासः¹
śrāvaṇāḥ / śrāvaṇāsaḥ¹
Vocative श्रावण
śrāvaṇa
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणाः / श्रावणासः¹
śrāvaṇāḥ / śrāvaṇāsaḥ¹
Accusative श्रावणम्
śrāvaṇam
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणान्
śrāvaṇān
Instrumental श्रावणेन
śrāvaṇena
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणैः / श्रावणेभिः¹
śrāvaṇaiḥ / śrāvaṇebhiḥ¹
Dative श्रावणाय
śrāvaṇāya
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Ablative श्रावणात्
śrāvaṇāt
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Genitive श्रावणस्य
śrāvaṇasya
श्रावणयोः
śrāvaṇayoḥ
श्रावणानाम्
śrāvaṇānām
Locative श्रावणे
śrāvaṇe
श्रावणयोः
śrāvaṇayoḥ
श्रावणेषु
śrāvaṇeṣu
Notes
  • ¹Vedic

Noun edit

श्रावण (śrāvaṇa) stemn

  1. causing to be heard, announcing, proclaiming
  2. knowledge derived from hearing

Declension edit

Neuter a-stem declension of श्रावण (śrāvaṇa)
Singular Dual Plural
Nominative श्रावणम्
śrāvaṇam
श्रावणे
śrāvaṇe
श्रावणानि / श्रावणा¹
śrāvaṇāni / śrāvaṇā¹
Vocative श्रावण
śrāvaṇa
श्रावणे
śrāvaṇe
श्रावणानि / श्रावणा¹
śrāvaṇāni / śrāvaṇā¹
Accusative श्रावणम्
śrāvaṇam
श्रावणे
śrāvaṇe
श्रावणानि / श्रावणा¹
śrāvaṇāni / śrāvaṇā¹
Instrumental श्रावणेन
śrāvaṇena
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणैः / श्रावणेभिः¹
śrāvaṇaiḥ / śrāvaṇebhiḥ¹
Dative श्रावणाय
śrāvaṇāya
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Ablative श्रावणात्
śrāvaṇāt
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Genitive श्रावणस्य
śrāvaṇasya
श्रावणयोः
śrāvaṇayoḥ
श्रावणानाम्
śrāvaṇānām
Locative श्रावणे
śrāvaṇe
श्रावणयोः
śrāvaṇayoḥ
श्रावणेषु
śrāvaṇeṣu
Notes
  • ¹Vedic

Proper noun edit

श्रावण (śrāvaṇa) stemm

  1. name of a muni
  2. (Hinduism) Fifth month of the Hindu lunar calendar

Declension edit

Masculine a-stem declension of श्रावण (śrāvaṇa)
Singular Dual Plural
Nominative श्रावणः
śrāvaṇaḥ
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणाः / श्रावणासः¹
śrāvaṇāḥ / śrāvaṇāsaḥ¹
Vocative श्रावण
śrāvaṇa
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणाः / श्रावणासः¹
śrāvaṇāḥ / śrāvaṇāsaḥ¹
Accusative श्रावणम्
śrāvaṇam
श्रावणौ / श्रावणा¹
śrāvaṇau / śrāvaṇā¹
श्रावणान्
śrāvaṇān
Instrumental श्रावणेन
śrāvaṇena
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणैः / श्रावणेभिः¹
śrāvaṇaiḥ / śrāvaṇebhiḥ¹
Dative श्रावणाय
śrāvaṇāya
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Ablative श्रावणात्
śrāvaṇāt
श्रावणाभ्याम्
śrāvaṇābhyām
श्रावणेभ्यः
śrāvaṇebhyaḥ
Genitive श्रावणस्य
śrāvaṇasya
श्रावणयोः
śrāvaṇayoḥ
श्रावणानाम्
śrāvaṇānām
Locative श्रावणे
śrāvaṇe
श्रावणयोः
śrāvaṇayoḥ
श्रावणेषु
śrāvaṇeṣu
Notes
  • ¹Vedic

Related terms edit

Descendants edit