संविधान

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit संविधान (saṃvidhāna). The newer legal sense is a semantic loan from English constitution.

Pronunciation

edit
  • (Delhi) IPA(key): /səm.ʋɪ.d̪ʱɑːn/, [sɐ̃m.wɪ.d̪ʱä̃ːn]

Noun

edit

संविधान (samvidhānm

  1. (government, law) constitution
  2. arrangement, putting together

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of सम्- (sam-, together) +‎ विधान (vidhāna, arranging), a semantic loan from English constitution.

Pronunciation

edit

Noun

edit

संविधान (saṃvidhāna) stemm

  1. (neologism) constitution

Declension

edit
Masculine a-stem declension of संविधान (saṃvidhāna)
Singular Dual Plural
Nominative संविधानः
saṃvidhānaḥ
संविधानौ / संविधाना¹
saṃvidhānau / saṃvidhānā¹
संविधानाः / संविधानासः¹
saṃvidhānāḥ / saṃvidhānāsaḥ¹
Vocative संविधान
saṃvidhāna
संविधानौ / संविधाना¹
saṃvidhānau / saṃvidhānā¹
संविधानाः / संविधानासः¹
saṃvidhānāḥ / saṃvidhānāsaḥ¹
Accusative संविधानम्
saṃvidhānam
संविधानौ / संविधाना¹
saṃvidhānau / saṃvidhānā¹
संविधानान्
saṃvidhānān
Instrumental संविधानेन
saṃvidhānena
संविधानाभ्याम्
saṃvidhānābhyām
संविधानैः / संविधानेभिः¹
saṃvidhānaiḥ / saṃvidhānebhiḥ¹
Dative संविधानाय
saṃvidhānāya
संविधानाभ्याम्
saṃvidhānābhyām
संविधानेभ्यः
saṃvidhānebhyaḥ
Ablative संविधानात्
saṃvidhānāt
संविधानाभ्याम्
saṃvidhānābhyām
संविधानेभ्यः
saṃvidhānebhyaḥ
Genitive संविधानस्य
saṃvidhānasya
संविधानयोः
saṃvidhānayoḥ
संविधानानाम्
saṃvidhānānām
Locative संविधाने
saṃvidhāne
संविधानयोः
saṃvidhānayoḥ
संविधानेषु
saṃvidhāneṣu
Notes
  • ¹Vedic