संस्थापित

Hindi

edit

Etymology

edit

Borrowed from Sanskrit संस्थापित (saṃsthāpita). Compare also स्थापित (sthāpit).

Pronunciation

edit
  • (Delhi) IPA(key): /sən.st̪ʰɑː.pɪt̪/, [sɐ̃n.st̪ʰäː.pɪt̪]

Adjective

edit

संस्थापित (sansthāpit) (indeclinable)

  1. founded, established

References

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

संस्था (saṃsthā) +‎ -प्- (-p-) +‎ -इत (-ita).

Pronunciation

edit

Participle

edit

संस्थापित (saṃsthāpitá) (root संस्था)

  1. causative past passive participle of संस्था (saṃsthā)

Adjective

edit

संस्थापित (saṃsthāpitá) stem (root संस्था)

  1. placed, fixed, deposited
    • W
  2. stopped, restrained, controlled
  3. made to stand together, heaped up, accumulated

Declension

edit
Masculine a-stem declension of संस्थापित (saṃsthāpitá)
Singular Dual Plural
Nominative संस्थापितः
saṃsthāpitáḥ
संस्थापितौ / संस्थापिता¹
saṃsthāpitaú / saṃsthāpitā́¹
संस्थापिताः / संस्थापितासः¹
saṃsthāpitā́ḥ / saṃsthāpitā́saḥ¹
Vocative संस्थापित
sáṃsthāpita
संस्थापितौ / संस्थापिता¹
sáṃsthāpitau / sáṃsthāpitā¹
संस्थापिताः / संस्थापितासः¹
sáṃsthāpitāḥ / sáṃsthāpitāsaḥ¹
Accusative संस्थापितम्
saṃsthāpitám
संस्थापितौ / संस्थापिता¹
saṃsthāpitaú / saṃsthāpitā́¹
संस्थापितान्
saṃsthāpitā́n
Instrumental संस्थापितेन
saṃsthāpiténa
संस्थापिताभ्याम्
saṃsthāpitā́bhyām
संस्थापितैः / संस्थापितेभिः¹
saṃsthāpitaíḥ / saṃsthāpitébhiḥ¹
Dative संस्थापिताय
saṃsthāpitā́ya
संस्थापिताभ्याम्
saṃsthāpitā́bhyām
संस्थापितेभ्यः
saṃsthāpitébhyaḥ
Ablative संस्थापितात्
saṃsthāpitā́t
संस्थापिताभ्याम्
saṃsthāpitā́bhyām
संस्थापितेभ्यः
saṃsthāpitébhyaḥ
Genitive संस्थापितस्य
saṃsthāpitásya
संस्थापितयोः
saṃsthāpitáyoḥ
संस्थापितानाम्
saṃsthāpitā́nām
Locative संस्थापिते
saṃsthāpité
संस्थापितयोः
saṃsthāpitáyoḥ
संस्थापितेषु
saṃsthāpitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संस्थापिता (saṃsthāpitā́)
Singular Dual Plural
Nominative संस्थापिता
saṃsthāpitā́
संस्थापिते
saṃsthāpité
संस्थापिताः
saṃsthāpitā́ḥ
Vocative संस्थापिते
sáṃsthāpite
संस्थापिते
sáṃsthāpite
संस्थापिताः
sáṃsthāpitāḥ
Accusative संस्थापिताम्
saṃsthāpitā́m
संस्थापिते
saṃsthāpité
संस्थापिताः
saṃsthāpitā́ḥ
Instrumental संस्थापितया / संस्थापिता¹
saṃsthāpitáyā / saṃsthāpitā́¹
संस्थापिताभ्याम्
saṃsthāpitā́bhyām
संस्थापिताभिः
saṃsthāpitā́bhiḥ
Dative संस्थापितायै
saṃsthāpitā́yai
संस्थापिताभ्याम्
saṃsthāpitā́bhyām
संस्थापिताभ्यः
saṃsthāpitā́bhyaḥ
Ablative संस्थापितायाः / संस्थापितायै²
saṃsthāpitā́yāḥ / saṃsthāpitā́yai²
संस्थापिताभ्याम्
saṃsthāpitā́bhyām
संस्थापिताभ्यः
saṃsthāpitā́bhyaḥ
Genitive संस्थापितायाः / संस्थापितायै²
saṃsthāpitā́yāḥ / saṃsthāpitā́yai²
संस्थापितयोः
saṃsthāpitáyoḥ
संस्थापितानाम्
saṃsthāpitā́nām
Locative संस्थापितायाम्
saṃsthāpitā́yām
संस्थापितयोः
saṃsthāpitáyoḥ
संस्थापितासु
saṃsthāpitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संस्थापित (saṃsthāpitá)
Singular Dual Plural
Nominative संस्थापितम्
saṃsthāpitám
संस्थापिते
saṃsthāpité
संस्थापितानि / संस्थापिता¹
saṃsthāpitā́ni / saṃsthāpitā́¹
Vocative संस्थापित
sáṃsthāpita
संस्थापिते
sáṃsthāpite
संस्थापितानि / संस्थापिता¹
sáṃsthāpitāni / sáṃsthāpitā¹
Accusative संस्थापितम्
saṃsthāpitám
संस्थापिते
saṃsthāpité
संस्थापितानि / संस्थापिता¹
saṃsthāpitā́ni / saṃsthāpitā́¹
Instrumental संस्थापितेन
saṃsthāpiténa
संस्थापिताभ्याम्
saṃsthāpitā́bhyām
संस्थापितैः / संस्थापितेभिः¹
saṃsthāpitaíḥ / saṃsthāpitébhiḥ¹
Dative संस्थापिताय
saṃsthāpitā́ya
संस्थापिताभ्याम्
saṃsthāpitā́bhyām
संस्थापितेभ्यः
saṃsthāpitébhyaḥ
Ablative संस्थापितात्
saṃsthāpitā́t
संस्थापिताभ्याम्
saṃsthāpitā́bhyām
संस्थापितेभ्यः
saṃsthāpitébhyaḥ
Genitive संस्थापितस्य
saṃsthāpitásya
संस्थापितयोः
saṃsthāpitáyoḥ
संस्थापितानाम्
saṃsthāpitā́nām
Locative संस्थापिते
saṃsthāpité
संस्थापितयोः
saṃsthāpitáyoḥ
संस्थापितेषु
saṃsthāpitéṣu
Notes
  • ¹Vedic

References

edit