Hindi

edit

Etymology

edit

Borrowed from Sanskrit सकार (sakāra).

Pronunciation

edit

Noun

edit

सकार (sakārm (Urdu spelling سکار)

  1. the Devanagari letter (sa)
  2. the sound /s/

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From (sa) +‎ कार (kāra).

Pronunciation

edit

Noun

edit

सकार (sakāra) stemm

  1. the letter and sound
  2. activity, energy

Declension

edit
Masculine a-stem declension of सकार (sakāra)
Singular Dual Plural
Nominative सकारः
sakāraḥ
सकारौ / सकारा¹
sakārau / sakārā¹
सकाराः / सकारासः¹
sakārāḥ / sakārāsaḥ¹
Vocative सकार
sakāra
सकारौ / सकारा¹
sakārau / sakārā¹
सकाराः / सकारासः¹
sakārāḥ / sakārāsaḥ¹
Accusative सकारम्
sakāram
सकारौ / सकारा¹
sakārau / sakārā¹
सकारान्
sakārān
Instrumental सकारेण
sakāreṇa
सकाराभ्याम्
sakārābhyām
सकारैः / सकारेभिः¹
sakāraiḥ / sakārebhiḥ¹
Dative सकाराय
sakārāya
सकाराभ्याम्
sakārābhyām
सकारेभ्यः
sakārebhyaḥ
Ablative सकारात्
sakārāt
सकाराभ्याम्
sakārābhyām
सकारेभ्यः
sakārebhyaḥ
Genitive सकारस्य
sakārasya
सकारयोः
sakārayoḥ
सकाराणाम्
sakārāṇām
Locative सकारे
sakāre
सकारयोः
sakārayoḥ
सकारेषु
sakāreṣu
Notes
  • ¹Vedic

References

edit