सगर्भ्य

Sanskrit edit

Etymology edit

From Proto-Indo-European *sm̥-gʷelbʰ- (same womb), from *gʷelbʰ- (womb), equivalent to (sa, copulative prefix) +‎ गर्भ (garbha, child, offspring; womb). Cognate with Ancient Greek ἀδελφός (adelphós, brother).

Pronunciation edit

Noun edit

सगर्भ्य (ságarbhya) stemm

  1. full-blooded brother, sharing both father and mother

Declension edit

Masculine a-stem declension of सगर्भ्य (ságarbhya)
Singular Dual Plural
Nominative सगर्भ्यः
ságarbhyaḥ
सगर्भ्यौ / सगर्भ्या¹
ságarbhyau / ságarbhyā¹
सगर्भ्याः / सगर्भ्यासः¹
ságarbhyāḥ / ságarbhyāsaḥ¹
Vocative सगर्भ्य
ságarbhya
सगर्भ्यौ / सगर्भ्या¹
ságarbhyau / ságarbhyā¹
सगर्भ्याः / सगर्भ्यासः¹
ságarbhyāḥ / ságarbhyāsaḥ¹
Accusative सगर्भ्यम्
ságarbhyam
सगर्भ्यौ / सगर्भ्या¹
ságarbhyau / ságarbhyā¹
सगर्भ्यान्
ságarbhyān
Instrumental सगर्भ्येण
ságarbhyeṇa
सगर्भ्याभ्याम्
ságarbhyābhyām
सगर्भ्यैः / सगर्भ्येभिः¹
ságarbhyaiḥ / ságarbhyebhiḥ¹
Dative सगर्भ्याय
ságarbhyāya
सगर्भ्याभ्याम्
ságarbhyābhyām
सगर्भ्येभ्यः
ságarbhyebhyaḥ
Ablative सगर्भ्यात्
ságarbhyāt
सगर्भ्याभ्याम्
ságarbhyābhyām
सगर्भ्येभ्यः
ságarbhyebhyaḥ
Genitive सगर्भ्यस्य
ságarbhyasya
सगर्भ्ययोः
ságarbhyayoḥ
सगर्भ्याणाम्
ságarbhyāṇām
Locative सगर्भ्ये
ságarbhye
सगर्भ्ययोः
ságarbhyayoḥ
सगर्भ्येषु
ságarbhyeṣu
Notes
  • ¹Vedic

References edit

  1. http://spokensanskrit.org/index.php?tran_input=sagarbhya&direct=se&script=hk&link=yes&mode=3